Kāśikāvṛttī1: śṛṅkhalaśabdāt prathamāsamarthādasya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat t See More
śṛṅkhalaśabdāt prathamāsamarthādasya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat
prathamāsamarthaṃ bandhanaṃ ced tad bhavati, yat tadasya iti nirdeṣṭaṃ karabhaścet sa bhavati.
śṛṅkhalaṃ bandhanam asya karabhasya śṛṅkhalakaḥ. uṣṭrāṇāṃ bālakāḥ karabhāḥ. teṣāṃ kāṣṭhamayaṃ
pāśakaṃ pāde vyātiṣajyate, taducyate śṛṅkhalam iti. yadyapi rajjvādikam api tatra
asti tathāpi śṛṅkhalam asya asvatantrīkaraṇe bhavati sādhanam iti bandhanam ityucyate.
Kāśikāvṛttī2: śṛṅkhalam asya bandhanaṃ karabhe 5.2.79 śṛṅkhalaśabdāt prathamāsamarthādasya it See More
śṛṅkhalam asya bandhanaṃ karabhe 5.2.79 śṛṅkhalaśabdāt prathamāsamarthādasya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ bandhanaṃ ced tad bhavati, yat tadasya iti nirdeṣṭaṃ karabhaścet sa bhavati. śṛṅkhalaṃ bandhanam asya karabhasya śṛṅkhalakaḥ. uṣṭrāṇāṃ bālakāḥ karabhāḥ. teṣāṃ kāṣṭhamayaṃ pāśakaṃ pāde vyātiṣajyate, taducyate śṛṅkhalam iti. yadyapi rajjvādikam api tatra asti tathāpi śṛṅkhalam asya asvatantrīkaraṇe bhavati sādhanam iti bandhanam ityucyate.
Nyāsa2: śṛṅkhalamasya bandhanaṃ karabhe. , 5.2.78 nanu ca na śṛṅkhalamātreṇa karabho bad See More
śṛṅkhalamasya bandhanaṃ karabhe. , 5.2.78 nanu ca na śṛṅkhalamātreṇa karabho badhyate, kiṃ tarhi? rajjavādikena ca, tatkathaṃ śṛṅkhalaṃ bandhanamucyate? ityāha--"yadyapi" ityādi. yadyapi tatra rajjvādikamapyaparamasti, tathāpi śṛṅkhalamasya tantrīkaraṇaṃ prati sādhanaṃ bhavatyeva, na hi tena tadbhavati. tataḥ śṛṅkhalaṃ bandhanamucyate. rajjvādikamapi yadi bandhanaṃ bhavati, bhavatu! na hratrāvadhāryate--śṛṅkhalameveti॥
Tattvabodhinī1: sa eṣāṃ grāmaṇīḥ. `grāmaṇīrnāpite puṃsi śreṣṭhe grāmādhipe triṣu';
ityamara Sū #1428 See More
sa eṣāṃ grāmaṇīḥ. `grāmaṇīrnāpite puṃsi śreṣṭhe grāmādhipe triṣu'
ityamaraḥ. karabha iti. uṣṭrabālakaḥ.
Tattvabodhinī2: sa eṣāṃ grāmaṇīḥ 1428, 5.2.78 sa eṣāṃ grāmaṇīḥ. "grāmaṇīrnāpite puṃsi śreṣṭ See More
sa eṣāṃ grāmaṇīḥ 1428, 5.2.78 sa eṣāṃ grāmaṇīḥ. "grāmaṇīrnāpite puṃsi śreṣṭhe grāmādhipe triṣu" ityamaraḥ. karabha iti. uṣṭrabālakaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents