Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शृङ्खलमस्य बन्धनं करभे śṛṅkhalamasya bandhanaṃ karabhe
Individual Word Components: śṛṅ‍khalam asya bandhanam karabhe
Sūtra with anuvṛtti words: śṛṅ‍khalam asya bandhanam karabhe pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), kan (5.2.64)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix kan comes after the word śriṅkhala 'a clog', in the sense of "clog is its fetter", when the whole word means a young camel. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 64 is introduced after 3.1.2 the nominal stem 4.1.1] śr̥ṅkhala- `shackle or clog' [ending in 1.1.72] the first sUP triplet to denote `this is its fetter' (a-syá bándh-ana-m) designating a young camel (karabh-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ |*
2/16:śṛṅkhalam asya bandhanam karabhe iti anirdeśaḥ |
3/16:agamakaḥ nirdeśaḥ anirdeśaḥ |
4/16:na hi tasya śṛṅkhalabandhanam |
5/16:śṛṅkhalavatyā asau rajjvā badhyate |
See More


Kielhorn/Abhyankar (II,388.10-17) Rohatak (IV,143-144)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śṛṅkhalaśabdāt prathamāsamarthādasya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat t   See More

Kāśikāvṛttī2: śṛṅkhalam asya bandhanaṃ karabhe 5.2.79 śṛṅkhalaśabdāt prathamāsamartdasya it   See More

Nyāsa2: śṛṅkhalamasya bandhanaṃ karabhe. , 5.2.78 nanu ca na śṛṅkhalamātreṇa karabho bad   See More

Tattvabodhinī1: sa eṣāṃ grāmaṇīḥ. `grāmaṇīrnāpite puṃsi śreṣṭhe grāmādhipe triṣu'; ityamara Sū #1428   See More

Tattvabodhinī2: sa eṣāṃ grāmaṇīḥ 1428, 5.2.78 sa eṣāṃ grāmaṇīḥ. "grāmaṇīrnāpite puṃsi śreṣṭ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...