Kāśikāvṛttī1: śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati. kriyāviśeṣaṇād
dvitīyāsa See More
śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati. kriyāviśeṣaṇād
dvitīyāsamarthādayaṃ pratyayaḥ. śītaṃ karoti śītakaḥ. alaso, jaḍa ucyate. uṣṇaṃ karoti
uṣṇakaḥ. śīghrakārī, dakṣa ucyate.
Kāśikāvṛttī2: śītoṣṇābhyāṃ kāriṇi 5.2.72 śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhava See More
śītoṣṇābhyāṃ kāriṇi 5.2.72 śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati. kriyāviśeṣaṇād dvitīyāsamarthādayaṃ pratyayaḥ. śītaṃ karoti śītakaḥ. alaso, jaḍa ucyate. uṣṇaṃ karoti uṣṇakaḥ. śīghrakārī, dakṣa ucyate.
Nyāsa2: śītoṣṇābhyāṃ kāriṇi. , 5.2.71 "kriyāviśeṣaṇāt()" iti. kriyāviśeṣaṇasya See More
śītoṣṇābhyāṃ kāriṇi. , 5.2.71 "kriyāviśeṣaṇāt()" iti. kriyāviśeṣaṇasya hi karmatvaṃ pratipāditam(). "kāriṇi" iti. tācchīlye ṇiniḥ. tasya ca prayoge ṣaṣṭhī pratiṣiddhā, tasmāt? karmaṇi dvitīyayaiva bhavitavyam(). kriyāviśeṣaṇācchītādiśabdād()dvitīyāsamarthātpratyayo vijñāyate. tena neha śotoṣṇaśabdo sparśaviṣaye vatrtamānau pratyayamutpādayataḥ. kva tarhi? māndye, śaighrye ca; yasmādāvaśyake ṇiniḥ. na sa padārtho'sti yaḥ śītoṣṇasparśau niyogataḥ karoti. tuṣārātapāvapi hi nāvaśyaṃ kurutaḥ; pratibandhasambhavāt(). karttṛśaktistu padārthānāṃ niyateti sā śaktiḥ karttṛtve kaścinniyogato mandaṃ karoti, kaścit? śīghramiti yujyata evāvaśyakatvam()॥
Bālamanoramā1: śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣṇamiva uṣṇam. śīghramityarthaḥ.
Sū #1848 See More
śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣṇamiva uṣṇam. śīghramityarthaḥ.
ābhyāṃ kriyāviśeṣaṇābhyāṃ dvitīyāntābhyāṃ kansyādityarthaḥ. ya āśu
kartavyānarthāścireṇa karoti sa śītaka ucyate, yastu anāśu kartavyānā\ufffdova karoti
sa uṣṇaka ucyata iti bhāṣye. saṃjñāyāmityanuvṛtterayamartho labhyata iti kaiyaṭaḥ. tadāha–
śītako'lasa iti. uṣṇakaḥ śīghrakārīti ca.
Bālamanoramā2: śītoṣṇābhyāṃ kāriṇi 1848, 5.2.71 śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣ See More
śītoṣṇābhyāṃ kāriṇi 1848, 5.2.71 śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣṇamiva uṣṇam. śīghramityarthaḥ. ābhyāṃ kriyāviśeṣaṇābhyāṃ dvitīyāntābhyāṃ kansyādityarthaḥ. ya āśu kartavyānarthāścireṇa karoti sa śītaka ucyate, yastu anāśu kartavyānā()ova karoti sa uṣṇaka ucyata iti bhāṣye. saṃjñāyāmityanuvṛtterayamartho labhyata iti kaiyaṭaḥ. tadāha--śītako'lasa iti. uṣṇakaḥ śīghrakārīti ca.
Tattvabodhinī1: śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ. śūte sati kāryakaraṇe
pāṭavā'bhā Sū #1423 See More
śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ. śūte sati kāryakaraṇe
pāṭavā'bhāvāt. uṣṇamivoṣṇam. śīgramityarthaḥ. kriyāviśeṣaṇābhyāṃ
dvitīyāntābhyāṃ pratyayaḥ. kṛdyoga lakṣaṇā ṣaṣṭhī tu kriyāviśeṣaṇānnetyuktam.
mukhyārthavṛttibhyāṃ tu pratyayo na bhavati, anabhidhānāt.
Tattvabodhinī2: śītoṣṇābhyāṃ kāriṇi 1423, 5.2.71 śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ. See More
śītoṣṇābhyāṃ kāriṇi 1423, 5.2.71 śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ. śūte sati kāryakaraṇe pāṭavā'bhāvāt. uṣṇamivoṣṇam. śīgramityarthaḥ. kriyāviśeṣaṇābhyāṃ dvitīyāntābhyāṃ pratyayaḥ. kṛdyoga lakṣaṇā ṣaṣṭhī tu kriyāviśeṣaṇānnetyuktam. mukhyārthavṛttibhyāṃ tu pratyayo na bhavati, anabhidhānāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents