Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शीतोष्णाभ्यां कारिणि śītoṣṇābhyāṃ kāriṇi
Individual Word Components: śītoṣṇābhyām kāriṇi
Sūtra with anuvṛtti words: śītoṣṇābhyām kāriṇi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), kan (5.2.64)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix kan comes after the words śûta and ushṇa, in the sense of 'who goes to work thus'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 64 is introduced after 3.1.2 the nominal stems 4.1.1] śītá- `cold' and uṣṇá- `hot' [ending in 1.1.72] the second sUP triplet to denote `works thus' (kāríṇ-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:kim yaḥ śītam karoti saḥ śītakaḥ yaḥ vā uṣṇam karoti sa uṣṇakaḥ |
2/8:kim ca ataḥ |
3/8:tuṣāre āditye ca prāpnoti |
4/8:evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ |
5/8:śītam iva śītam |
See More


Kielhorn/Abhyankar (II,387.5-8) Rohatak (IV,141)


Commentaries:

Kāśikāvṛttī1: śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati. kriyāviśeṣaṇād dvisa   See More

Kāśikāvṛttī2: śītoṣṇābhyāṃ kāriṇi 5.2.72 śītoṣṇāśabdābhyāṃ kāriṇyabhidheye kan pratyayo bhava   See More

Nyāsa2: śītoṣṇābhyāṃ kāriṇi. , 5.2.71 "kriyāviśeṣaṇāt()" iti. kriyāveṣaṇasya   See More

Bālamanoramā1: śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣṇamiva uṣṇam. śīghramityarthaḥ. Sū #1848   See More

Bālamanoramā2: śītoṣṇābhyāṃ kāriṇi 1848, 5.2.71 śītoṣṇābhyāṃ śītamiva śītaṃ mandamityarthaḥ. uṣ   See More

Tattvabodhinī1: śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ. śūte sati kāryakaraṇe ṭa'b Sū #1423   See More

Tattvabodhinī2: śītoṣṇābhyāṃ kāriṇi 1423, 5.2.71 śītoṣṇābhyām. śītamiva śītam. mandamityarthaḥ.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...