Kāśikāvṛttī1: matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyaḥ prātipadikebhyaḥ vun pratya See More
matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo
bhavati matvarthe 'dhyāyānuvākayoḥ. goṣadaśabdo 'sminniti goṣaḍako 'dhyāyo 'nuvāko vā.
iṣetvakaḥ. mātariśvakaḥ. goṣada. iṣetvā. mātariśvan. devasyatvā. devīrāpaḥ.
kṛṣṇosyākhyareṣṭaḥ. daivīṃdhiyam. rakṣohaṇa. añjana. prabhūta. pratūrta. kṛśānu.
goṣadādiḥ.
Kāśikāvṛttī2: goṣadādibhyo vun 5.2.62 matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyaḥ pr See More
goṣadādibhyo vun 5.2.62 matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ. goṣadaśabdo 'sminniti goṣaḍako 'dhyāyo 'nuvāko vā. iṣetvakaḥ. mātariśvakaḥ. goṣada. iṣetvā. mātariśvan. devasyatvā. devīrāpaḥ. kṛṣṇosyākhyareṣṭaḥ. daivīṃdhiyam. rakṣohaṇa. añjana. prabhūta. pratūrta. kṛśānu. goṣadādiḥ.
Nyāsa2: goṣadādibhyo vun?. , 5.2.61 "adhyāyānuvākayorluk()" 5.2.59 iti cchasya See More
goṣadādibhyo vun?. , 5.2.61 "adhyāyānuvākayorluk()" 5.2.59 iti cchasya ca luki prāpte goṣadādibhyo vunārabhyate॥
Bālamanoramā1: goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukto'dhyāyo.ñanuvāko vetyarthaḥ. Sū #1838 See More
goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukto'dhyāyo.ñanuvāko vetyarthaḥ.
iṣetvaka iti. `iṣetve'ti śabdayukta ityarthaḥ. `asyavāmīya'mityatroktarītyā supo
na luk.
Bālamanoramā2: goṣadādibhyo vun 1838, 5.2.61 goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukt See More
goṣadādibhyo vun 1838, 5.2.61 goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukto'dhyāyo.ñanuvāko vetyarthaḥ. iṣetvaka iti. "iṣetve"ti śabdayukta ityarthaḥ. "asyavāmīya"mityatroktarītyā supo na luk.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents