Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गोषदादिभ्यो वुन् goṣadādibhyo vun
Individual Word Components: goṣadādibhyaḥ vun
Sūtra with anuvṛtti words: goṣadādibhyaḥ vun pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), matau (5.2.59), chaḥ (5.2.59), adhyāyānuvākayoḥ (5.2.60)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

After the nominal stems goshada &c, there is the affix vun (_/_((aka))), in the sense of matup, when an Adhyâya or an Anuvâka is to be expressed. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] vuN is introduced [after 3.1.2 the class of nominal stems 4.1.1] beginning with go-ṣád- `a word cited in a sacred text' [to denote the senses of affix matUP 59 to designate a chapter or section (of a sacred text) 69]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.59, 5.2.60


Commentaries:

Kāśikāvṛttī1: matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyaḥ prātipadikebhyaḥ vun pratya   See More

Kāśikāvṛttī2: goṣadādibhyo vun 5.2.62 matau ityeva, adhyāyānuvākayoḥ iti ca. goṣadādibhyapr   See More

Nyāsa2: goṣadādibhyo vun?. , 5.2.61 "adhyāyānuvākayorluk()" 5.2.59 iti cchasya   See More

Bālamanoramā1: goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukto'dhyāyo.ñanuvāko vetyarthaḥ. Sū #1838   See More

Bālamanoramā2: goṣadādibhyo vun 1838, 5.2.61 goṣadādibhyo vun. goṣadaka iti. goṣadaśabdasaṃyukt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...