Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शदन्तविंशतेश्च śadantaviṃśateśca
Individual Word Components: śadantaviṃśateḥ ca
Sūtra with anuvṛtti words: śadantaviṃśateḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.45), asmin (5.2.45), adhikam (5.2.45), iti (5.2.45)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix a comes in the sense of "this is surplus in it", after a Numeral ending in ((śat)) and after ((viAśati)); with the elision of ((at)) and ((ati))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 Ḍá 45] is also (ca) introduced [after 3.1.2 the nominal stems 4.1.1 consisting of numerals 42] °śat and viṁśatí `20' [ending in 1.1.72] the first sUP triplet to denote `it is in excess in this 45'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.45

Mahābhāṣya: With kind permission: Dr. George Cardona

1/20:kimartham śadgrahaṇe antagrahaṇam |
2/20:śadgrahaṇe antagrahaṇam pratyayagrahaṇe yasmāt saḥ tadādeḥ adhikārtham |*
3/20:śadgrahaṇe antagrahaṇam kriyate |
4/20:pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya grahaṇam bhavati iti iha na prāpnoti : ekatriṃśam śatam |
5/20:iṣyate ca atra api syāt iti |
See More


Kielhorn/Abhyankar (II,381.7-16) Rohatak (IV,125-126)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadantāt prātipadikāt viṃśatcaaḥ   See More

Kāśikāvṛttī2: śadantaviṃśateś ca 5.2.46 tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadant    See More

Nyāsa2: śadantarviśateśca. , 5.2.46 nanu ca "paṅ()kti" 5.1.58 ityādau tre ti   See More

Bālamanoramā1: śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ḍaḥ syādukte'rtheiti. dāntatv Sū #1823   See More

Bālamanoramā2: śadantaviṃśateśca 1823, 5.2.46 śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe--   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...