Kāśikāvṛttī1: tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadantāt prātipadikāt viṃśateśca ḍaḥ See More
tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadantāt prātipadikāt viṃśateśca ḍaḥ
pratyayo bhavati tadasminnadhikam ityetasmin viṣaye. triṃśadadhikā asmiñ chate
triṃśaṃ śatam. śadgrahane 'ntagrahanaṃ pratyayagrahaṇe yasmāt sa tadāderadhikārtham.
ekatriṃśa śatam. ekacatvāriṃśaṃ śatam. saṅkhyāgrahaṇaṃ ca kartavyam. iha mā bhūt,
gotriṃśadadhikā asmin gośate iti. viṃśateśca. viśaṃ śatam. tadantādapi iti vaktavyam.
ekaviṃśaṃ śatam. saṅkhyāgrahaṇaṃ ca kartavyam. iha mā bhūt, goviṃśatiradhikā 'smin
gośate iti.
Kāśikāvṛttī2: śadantaviṃśateś ca 5.2.46 tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadantāt See More
śadantaviṃśateś ca 5.2.46 tadasminnadhikam ityanuvartate, ḍaḥ iti ca. śadantāt prātipadikāt viṃśateśca ḍaḥ pratyayo bhavati tadasminnadhikam ityetasmin viṣaye. triṃśadadhikā asmiñ chate triṃśaṃ śatam. śadgrahane 'ntagrahanaṃ pratyayagrahaṇe yasmāt sa tadāderadhikārtham. ekatriṃśa śatam. ekacatvāriṃśaṃ śatam. saṅkhyāgrahaṇaṃ ca kartavyam. iha mā bhūt, gotriṃśadadhikā asmin gośate iti. viṃśateśca. viśaṃ śatam. tadantādapi iti vaktavyam. ekaviṃśaṃ śatam. saṅkhyāgrahaṇaṃ ca kartavyam. iha mā bhūt, goviṃśatiradhikā 'smin gośate iti.
Nyāsa2: śadantarviśateśca. , 5.2.46 nanu ca "paṅ()kti" 5.1.58 ityādau sūtre ti See More
śadantarviśateśca. , 5.2.46 nanu ca "paṅ()kti" 5.1.58 ityādau sūtre tiṃ()raśadādayaḥ śabdāḥ śatpratyayāntāḥ, tataśca pratyayagrahaṇaparibhāṣayaiva tadantāt? pratyayo labhyate, tat? kimantagrahaṇena? ityāha--"śad()grahaṇe'ntagrahaṇam()" ityādi. yadyantagrahaṇaṃ na kriyeta, tadā pratyayagrahaṇaparibhāṣayā yasmāt? sa vihitastadādereva syān(); nādhikāt(). ato'dhikādapi yathā syādityevamarthamantagrahaṇam(). yadi tarhi yasmāt? pratyayo vihitastadāderadhikārthamantagrahaṇaṃ kevalānna prāpnoti? naiṣa doṣaḥ; cakāro'tra kriyate, sa cānuktasamuccayārthaḥ, tena kevalādapi bhaviṣyati. "saṃkhyāgrahaṇañca katrtavyam()" iti. saṃkhyā gṛhrate yena tat? saṃkhyāgrahaṇaṃ katrtavyam(). kiṃ punaḥ katrtavyam()? vyākhyānam(). tatraivaṃ vyākhyānam()--"saṃkhyāyā avayave tayap()" 5.2.42 ityataḥ saṃkhyāyā ityanuvatrtate, tena saṃkhyādhikādeva bhaviṣyati, nānyādhikāt().
"viṃśateśca" ityādi. viṃśatiśabdācca tadantācca prātipadikāṅḍapratyayo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatraidaṃ vyākhyānam()--viṃśatiśabdāttāvat? sākṣāt? sūtropāttāta pratyayo bhavati, tadantādapi; cakārasyānuktasamuccayārthatvāditi.
"saṃkhyāgrahaṇaṃ ca" ityādau pūrva evārthaḥ. vyākhyānamapi pūrvakameva॥
Bālamanoramā1: śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ḍaḥ syādukte'rtheiti.
daśāntatv Sū #1823 See More
śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe–ḍaḥ syādukte'rtheiti.
daśāntatvā'bhāvātpūrveṇā'prāptiḥ. tiṃ?raśaṃ śatamiti. he sati `ṭi'riti ṭilopaḥ.
viṃśamiti. viṃśatirisminnadhikā iti vigrahaḥ. `ti viṃśate'riti tiśabdasya lopaḥ.
antagrahaṇādekatiṃ?raśaṃ śatamiti siddham. anyathā pratyayagrahaṇaparibhāṣayā tadādiniyamaḥ
syāt. `viṃśatāvapyantagrahaṇa'miti vārtikādekaviṃśaṃ śatamityādi siddham.
Bālamanoramā2: śadantaviṃśateśca 1823, 5.2.46 śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe-- See More
śadantaviṃśateśca 1823, 5.2.46 śadantaviṃśateśca. śeṣapūraṇena sūtraṃ vyācaṣṭe--ḍaḥ syādukte'rtheiti. daśāntatvā'bhāvātpūrveṇā'prāptiḥ. tiṃ()raśaṃ śatamiti. he sati "ṭi"riti ṭilopaḥ. viṃśamiti. viṃśatirisminnadhikā iti vigrahaḥ. "ti viṃśate"riti tiśabdasya lopaḥ. antagrahaṇādekatiṃ()raśaṃ śatamiti siddham. anyathā pratyayagrahaṇaparibhāṣayā tadādiniyamaḥ syāt. "viṃśatāvapyantagrahaṇa"miti vārtikādekaviṃśaṃ śatamityādi siddham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents