Kāśikāvṛttī1:
upa adhi ityetābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ svārthe tyakan
See More
upa adhi ityetābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ svārthe tyakan
pratyayo bhavati. saṃjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ gamyate. parvatasya āsannam
upatyakā. tasya esva ārūḍham adhityakā. pratyayasthāt kātpūrvasya iti itvam atra
na bhavati, saṃjñādhikārādeva.
Kāśikāvṛttī2:
upādhibhyāṃ tyakannāsannā'rūḍhayoḥ 5.2.34 upa adhi ityetābhyāṃ yathāsaṅkhyam ās
See More
upādhibhyāṃ tyakannāsannā'rūḍhayoḥ 5.2.34 upa adhi ityetābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ svārthe tyakan pratyayo bhavati. saṃjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ gamyate. parvatasya āsannam upatyakā. tasya esva ārūḍham adhityakā. pratyayasthāt kātpūrvasya iti itvam atra na bhavati, saṃjñādhikārādeva.
Tattvabodhinī1:
upādhibhyām. saṃjñādhikārādiha niyataviṣayamāsannārūḍhaṃ gṛhrata ityāśayenāha—
Sū #1397
See More
upādhibhyām. saṃjñādhikārādiha niyataviṣayamāsannārūḍhaṃ gṛhrata ityāśayenāha—
parvatasyeti. āsannaṃ=samīpam. ārūḍham—uccasthānam. upatyaketi.
`pratyayasthā'ditīttvaṃ tu na bhavati, `tyakanaśca niṣedhaḥ' ityuktatvāt.
Tattvabodhinī2:
upādhibhyāṃ tyakannāsannārūḍhayoḥ 1397, 5.2.34 upādhibhyām. saṃjñādhikārādiha ni
See More
upādhibhyāṃ tyakannāsannārūḍhayoḥ 1397, 5.2.34 upādhibhyām. saṃjñādhikārādiha niyataviṣayamāsannārūḍhaṃ gṛhrata ityāśayenāha---parvatasyeti. āsannaṃ=samīpam. ārūḍham---uccasthānam. upatyaketi. "pratyayasthā"ditīttvaṃ tu na bhavati, "tyakanaśca niṣedhaḥ" ityuktatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents