Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नेर्बिडज्बिरीसचौ nerbiḍajbirīsacau
Individual Word Components: neḥ biḍajbirīsacau
Sūtra with anuvṛtti words: neḥ biḍajbirīsacau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), nate (5.2.31), nāsikāyāḥ (5.2.31), saṃjñāyām (5.2.31)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affixes ((bi ac)) and ((birīsac)) come after the word ((ni)), in the above sense of a hooked nose, the whole word being a Name. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] biḍáC and birīsáC are introduced [after 3.1.2 the nominal stem 4.1.1] represented by the preverb ní-° [to denote a snub nose 31]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.31


Commentaries:

Kāśikāvṛttī1: nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabdān nāsikāyā nate 'bhidheye   See More

Kāśikāvṛttī2: nerbiḍajbirīsacau 5.2.32 nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabd   See More

Nyāsa2: nerbiḍajbirīsacau. , 5.2.32 "kathaṃ nibiḍāḥ" iti. tadyogo'tra sti. a   See More

Bālamanoramā1: nerbiḍajvirīsacau. `nate nāsikāyāḥ saṃjñāyā'mityanuvartate. neḥ-si n Sū #1810   See More

Bālamanoramā2: nerbiḍajvirīsacau 1810, 5.2.32 nerbiḍajvirīsacau. "nate nāsikāyāḥ saṃāyā&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...