Kāśikāvṛttī1: nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabdān nāsikāyā nate 'bhidheye See More
nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabdān nāsikāyā nate 'bhidheye
biḍac birīsacityetau pratyayau bhavataḥ. nibiḍam, nibirīsam. tadyogāt nāsikā 'pi.
puruṣo 'pi, nibiḍaḥ, nibirīsaḥ. kathaṃ nibiḍāḥ keśāḥ, nibiḍaṃ vastram? upamānād
bhaviṣyati.
Kāśikāvṛttī2: nerbiḍajbirīsacau 5.2.32 nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabd See More
nerbiḍajbirīsacau 5.2.32 nate nāsikāyāḥ ityanuvartate, saṃjñāyām iti ca. niśabdān nāsikāyā nate 'bhidheye biḍac birīsacityetau pratyayau bhavataḥ. nibiḍam, nibirīsam. tadyogāt nāsikā 'pi. puruṣo 'pi, nibiḍaḥ, nibirīsaḥ. kathaṃ nibiḍāḥ keśāḥ, nibiḍaṃ vastram? upamānād bhaviṣyati.
Nyāsa2: nerbiḍajbirīsacau. , 5.2.32 "kathaṃ nibiḍāḥ" iti. tadyogo'tra nāsti. a See More
nerbiḍajbirīsacau. , 5.2.32 "kathaṃ nibiḍāḥ" iti. tadyogo'tra nāsti. atastadyogābhāvāt? tathābhidhānaṃ nopapadyata ityabhiprāyaḥ. "upamānādbhaviṣyati" iti. niviḍatayā nāsikayā tulyāḥ keśā vastrāṇi ca nibiḍatayā. tenopamānāt? tadubhayaṃ nibiḍaśabdavācyaṃ bhaviṣyati॥
Bālamanoramā1: nerbiḍajvirīsacau. `nate nāsikāyāḥ saṃjñāyā'mityanuvartate. neḥ-nāsikāyā
n Sū #1810 See More
nerbiḍajvirīsacau. `nate nāsikāyāḥ saṃjñāyā'mityanuvartate. neḥ-nāsikāyā
nate'rthe biḍac, virīsac dvau pratyayau sta ityarthaḥ. `nibiḍā vṛkṣā' iti tu
upamānādityāhuḥ.
Bālamanoramā2: nerbiḍajvirīsacau 1810, 5.2.32 nerbiḍajvirīsacau. "nate nāsikāyāḥ saṃjñāyā& See More
nerbiḍajvirīsacau 1810, 5.2.32 nerbiḍajvirīsacau. "nate nāsikāyāḥ saṃjñāyā"mityanuvartate. neḥ-nāsikāyā nate'rthe biḍac, virīsac dvau pratyayau sta ityarthaḥ. "nibiḍā vṛkṣā" iti tu upamānādityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents