Kāśikāvṛttī1:
avaśabdāt kuṭārac pratyayo bhavati. cakārāt kaṭac. avakuṭāram, abakaṭam.
Kāśikāvṛttī2:
avāt kuṭārac ca 5.2.30 avaśabdāt kuṭārac pratyayo bhavati. cakārāt kaṭac. avaku
See More
avāt kuṭārac ca 5.2.30 avaśabdāt kuṭārac pratyayo bhavati. cakārāt kaṭac. avakuṭāram, abakaṭam.
Nyāsa2:
avātkuṭāracca. , 5.2.30
Bālamanoramā1:
avātkuṭāracca. kriyāviśiṣṭasādhānavācakādavātsvārthe kuṭaraca syādityarthaḥ.
av Sū #1808
See More
avātkuṭāracca. kriyāviśiṣṭasādhānavācakādavātsvārthe kuṭaraca syādityarthaḥ.
avācīna iti. avācīne vidyamānādavātkuṭaraci avakuṭāra ityarthaḥ.
Bālamanoramā2:
avātkuṭārācca 1808, 5.2.30 avātkuṭāracca. kriyāviśiṣṭasādhānavācakādavātsvārthe
See More
avātkuṭārācca 1808, 5.2.30 avātkuṭāracca. kriyāviśiṣṭasādhānavācakādavātsvārthe kuṭaraca syādityarthaḥ. avācīna iti. avācīne vidyamānādavātkuṭaraci avakuṭāra ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents