Kāśikāvṛttī1:
sāptapadīnam iti nipātyate sakhye 'bhidheye. saptabhiḥ padairavāpyate sāptapadīn
See More
sāptapadīnam iti nipātyate sakhye 'bhidheye. saptabhiḥ padairavāpyate sāptapadīnam. sakhyaṃ
janāḥ sāptapadīnam āhuḥ. kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ mitram iti? yadā
guṇapradhānaḥ sāptapadīnaśabdaḥ sakhibhāve tatkarmaṇi ca vartate tadā sakhyaśabdena
sāmānādhikaraṇyaṃ bhavati, yadā tu lakṣaṇayā vartate tadā puruṣeṇa sāmānādhikaraṇyaṃ bhavati.
Kāśikāvṛttī2:
sāptapadīnaṃ sakhyam 5.2.22 sāptapadīnam iti nipātyate sakhye 'bhidheye. saptab
See More
sāptapadīnaṃ sakhyam 5.2.22 sāptapadīnam iti nipātyate sakhye 'bhidheye. saptabhiḥ padairavāpyate sāptapadīnam. sakhyaṃ janāḥ sāptapadīnam āhuḥ. kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ mitram iti? yadā guṇapradhānaḥ sāptapadīnaśabdaḥ sakhibhāve tatkarmaṇi ca vartate tadā sakhyaśabdena sāmānādhikaraṇyaṃ bhavati, yadā tu lakṣaṇayā vartate tadā puruṣeṇa sāmānādhikaraṇyaṃ bhavati.
Nyāsa2:
sāptapadīnaṃ sakhyam?. , 5.2.22 "sāptapadīnamiti nipātyate" iti. kiṃ p
See More
sāptapadīnaṃ sakhyam?. , 5.2.22 "sāptapadīnamiti nipātyate" iti. kiṃ punaratra nipātyate? pratyayaḥ pratyayārthaśca prakṛtaḥ. khañpratyayārthaścāvāptiḥ. saptabhiḥ padairavāpyata iti taddhitārthe samāsaḥ. tataḥ saptapadaśabdātkhañ().
"katham()" ityādi. sakhyubhaviḥ karma vā sakhyām(). tatra yadi sāptapadīnamiti nipatyate, sakhiśabdena sāmānādikaraṇyaṃ na prāpnoti, na hi sakhyameva sakhā bhavatīti praṣṭurabhiprāyaḥ. "guṇapradhānaḥ" ityādi. guṇo bhāvaḥ karma vā pradhānaṃ yasya sa tathoktaḥ. sa yadā ca guṇamātre mukhyayā vṛttyā vatrtate tadā guṇapradhāno veditavyaḥ. "tadā sakhyaśabdena sāmānādhikaraṇyaṃ bhavati" iti. dvayorapyekārthavṛttitvāt(). "yadā tu" ityādi. lakṣaṇā upacāraḥ. dharmadharmiṇorabhenopacāreṇa gauṇyā vṛttyā taddhiti saṃkhyāvati puruṣe vatrtate tadānenaiva samānādhikaraṇo bhavati. yathā yadā śuklaśabdo guṇamātre vatrtate tadā dravyaśabdena samānādhikaraṇo na bhavati--paṭasya śukla iti, yadā tvasau tvamityabhisambandhāt? paṭe vatrtate tadā sāmānādhikaraṇyaṃ bhavati--śuklaḥ pada iti; tathehāpi veditavyam()॥
Bālamanoramā1:
sāptapadīnam. saptapadaśabdāttṛtīyāntādavāpyaṃ sakhyamityarthe khañi
sāptapadīn Sū #1800
See More
sāptapadīnam. saptapadaśabdāttṛtīyāntādavāpyaṃ sakhyamityarthe khañi
sāptapadīnamiti bhavatītyarthaḥ. saptabhiḥ padairiti. padavikṣepairityarthaḥ.
Bālamanoramā2:
sāptapadīnaṃ sakhyam 1800, 5.2.22 sāptapadīnam. saptapadaśabdāttṛtīyāntādavāpyaṃ
See More
sāptapadīnaṃ sakhyam 1800, 5.2.22 sāptapadīnam. saptapadaśabdāttṛtīyāntādavāpyaṃ sakhyamityarthe khañi sāptapadīnamiti bhavatītyarthaḥ. saptabhiḥ padairiti. padavikṣepairityarthaḥ.
Tattvabodhinī1:
sāptapadīnam. yogyatayā samarthavibhaktistṛtīyeti darśayati—saptabhiḥ padairiti Sū #1389
See More
sāptapadīnam. yogyatayā samarthavibhaktistṛtīyeti darśayati—saptabhiḥ padairiti.
padamiha saṃbhāṣaṇaṃ pādavakṣepo vā taddhitārthe dviguḥ. avāpyataityarthe khañ.
Tattvabodhinī2:
sāptapadīnaṃ sakhyam 1389, 5.2.22 sāptapadīnam. yogyatayā samarthavibhaktistṛtīy
See More
sāptapadīnaṃ sakhyam 1389, 5.2.22 sāptapadīnam. yogyatayā samarthavibhaktistṛtīyeti darśayati---saptabhiḥ padairiti. padamiha saṃbhāṣaṇaṃ pādavakṣepo vā taddhitārthe dviguḥ. avāpyataityarthe khañ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents