Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: साप्तपदीनं सख्यम् sāptapadīnaṃ sakhyam
Individual Word Components: sāptapadīnam sakhyam
Sūtra with anuvṛtti words: sāptapadīnam sakhyam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.7), khañ (5.2.18)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The word sâptapadûna is anomalous, when meaning 'friendship'. Source: Aṣṭādhyāyī 2.0

The expression sāpta-pad-īna- is introduced [as derived with the taddhitá 4.1.76 affix 3.1.1 khaÑ 18] to denote `companionship' (sakh-yá-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.18


Commentaries:

Kāśikāvṛttī1: sāptapadīnam iti nipātyate sakhye 'bhidheye. saptabhiḥ padairavāpyate ptapadīn   See More

Kāśikāvṛttī2: sāptapadīnaṃ sakhyam 5.2.22 sāptapadīnam iti nipātyate sakhye 'bhidheye. saptab   See More

Nyāsa2: sāptapadīnaṃ sakhyam?. , 5.2.22 "sāptapadīnamiti nipātyate" iti. kiṃ p   See More

Bālamanoramā1: sāptapadīnam. saptapadaśabdāttṛtīyāntādavāpyaṃ sakhyamityarthe khañi ptapadīn Sū #1800   See More

Bālamanoramā2: sāptapadīnaṃ sakhyam 1800, 5.2.22 sāptapadīnam. saptapadaśabdāttṛtīyāndapyaṃ   See More

Tattvabodhinī1: sāptapadīnam. yogyatayā samarthavibhaktistṛtīyeti darśayati—saptabhiḥ padairiti Sū #1389   See More

Tattvabodhinī2: sāptapadīnaṃ sakhyam 1389, 5.2.22 sāptapadīnam. yogyatayā samarthavibhaktistṛtīy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...