Kāśikāvṛttī1:
śālīnakaupīnaśabdau nipātyete yathāsaṅkhyam adhṛṣṭe akārye ca abhidheye. adhṛṣṭa
See More
śālīnakaupīnaśabdau nipātyete yathāsaṅkhyam adhṛṣṭe akārye ca abhidheye. adhṛṣṭaḥ
apragalbhaḥ. akāryam akaraṇārhaṃ viruddham. śālīnakaupīne adhṛṣṭākāryayoḥ paryāyau
yathākathañcid vyutpādayitavyau. śālāpraveśanam arhati, kūpāvatāram arhati iti khañ
pratyayaḥ uttarapadalopaśca nipātyate. śālīno jaḍaḥ. kaupīnaṃ pāpam.
Kāśikāvṛttī2:
śālīnakaupīne adhṛṣṭākāryayoḥ 5.2.20 śālīnakaupīnaśabdau nipātyete yathāsaṅkhya
See More
śālīnakaupīne adhṛṣṭākāryayoḥ 5.2.20 śālīnakaupīnaśabdau nipātyete yathāsaṅkhyam adhṛṣṭe akārye ca abhidheye. adhṛṣṭaḥ apragalbhaḥ. akāryam akaraṇārhaṃ viruddham. śālīnakaupīne adhṛṣṭākāryayoḥ paryāyau yathākathañcid vyutpādayitavyau. śālāpraveśanam arhati, kūpāvatāram arhati iti khañ pratyayaḥ uttarapadalopaśca nipātyate. śālīno jaḍaḥ. kaupīnaṃ pāpam.
Nyāsa2:
śālīnakaupīne adhṛṣṭākāryayoḥ. , 5.2.20 "yathākathañcit()" iti. yena k
See More
śālīnakaupīne adhṛṣṭākāryayoḥ. , 5.2.20 "yathākathañcit()" iti. yena kenacit? prakāreṇa. nāvayavārthe pratyabhiniveśaḥ katrtavya iti darśayati--"uttarapadalośca" iti. uttarapadaṃ praveśanaśabdo'vataraṇaśabdaśca, tasya lopaḥ. "śālīno jaḍaḥ" iti. sa hi jāḍa()āt? prativacanamapi dātuṃ śakto'pyāryairādriyamāṇo na śaknoti tatra sthātum()--janatā paśyatīti, ataḥ śālāpraveśanamarhati. śālāśabdo'yamihi kuṭīravacanaḥ. "kaupīnaṃ pāpam()" iti. taddhi loke nindyatvādakāyryatvāccākāyryam(), talloke kūpe'vataraṇaṃ praveśanamarhatītyucyate. tatsāmathryāccharīrāvayavaḥ kaścitkaupīnaśabdenocyate. yadapi tasya śarīrāvayavasyācchādanārthaṃ vāsaḥ, tadapi tatsambandhāt? pravrajitādīnāṃ kaupīnamityucyate॥
Bālamanoramā1:
śālīna. `śālapraveśamarhatyadhṛṣṭa' iti, `kūpāvataraṇamarhatyakārya'm Sū #1798
See More
śālīna. `śālapraveśamarhatyadhṛṣṭa' iti, `kūpāvataraṇamarhatyakārya'miti cā'rthe
śālāpraveśaśabdātkūpāvataraṇaśabdācca khañ. `praveśaśabdasya avataraṇaśabdasya cottarapadasya
lope śālīnaraupīnaśabdau nipātyete' iti bhāṣyam. adhṛṣṭa iti. apragalbha ityarthaḥ.
aprāgalbhyādanyatra gantumaśaktaḥ śālāpraveśamevārhati yaḥ sa śālīna iti yāvat.
kūpapatanamiti. kūpāvataraṇaśabdasya vivaraṇamidam. kūpaśabdo narakābhidhāyī. kaupīnaṃ pāpamiti.
narakapatanasādhanamakāryaṃ pāpamityarthaḥ. anayorarthayoretau rūḍhau. nanu puruṣaliṅge kaupīnaśabdo
lākṣaṇika ityarthaḥ. tatsambandhāditi. pāpasādhanatvādvā, pāpavadācchādanīyatvādvā
puruṣaliṅge kaupīnaśabdo lākṣaṇika ityarthaḥ. tatsambandhāditi. kaupīnaśabdasya
lakṣyapuruṣaliṅgasaṃbandhāttadācchādanavastrakhaṇḍai kaupīnaśabdo lakṣitalakṣaṇayā
prayujyata ityarthaḥ.
Bālamanoramā2:
śālīnakaupīne adhṛṣṭā'kāryayoḥ 1798, 5.2.20 śālīna. "śālapraveśamarhatyadhṛ
See More
śālīnakaupīne adhṛṣṭā'kāryayoḥ 1798, 5.2.20 śālīna. "śālapraveśamarhatyadhṛṣṭa" iti, "kūpāvataraṇamarhatyakārya"miti cā'rthe śālāpraveśaśabdātkūpāvataraṇaśabdācca khañ. "praveśaśabdasya avataraṇaśabdasya cottarapadasya lope śālīnaraupīnaśabdau nipātyete" iti bhāṣyam. adhṛṣṭa iti. apragalbha ityarthaḥ. aprāgalbhyādanyatra gantumaśaktaḥ śālāpraveśamevārhati yaḥ sa śālīna iti yāvat. kūpapatanamiti. kūpāvataraṇaśabdasya vivaraṇamidam. kūpaśabdo narakābhidhāyī. kaupīnaṃ pāpamiti. narakapatanasādhanamakāryaṃ pāpamityarthaḥ. anayorarthayoretau rūḍhau. nanu puruṣaliṅge kaupīnaśabdo lākṣaṇika ityarthaḥ. tatsambandhāditi. pāpasādhanatvādvā, pāpavadācchādanīyatvādvā puruṣaliṅge kaupīnaśabdo lākṣaṇika ityarthaḥ. tatsambandhāditi. kaupīnaśabdasya lakṣyapuruṣaliṅgasaṃbandhāttadācchādanavastrakhaṇḍai kaupīnaśabdo lakṣitalakṣaṇayā prayujyata ityarthaḥ.
Tattvabodhinī1:
śalīnakaupīne. imau khapratyayāntatvena nipātyete. rūḍhiśabdāvetau
kathaṃcidvay Sū #1387
See More
śalīnakaupīne. imau khapratyayāntatvena nipātyete. rūḍhiśabdāvetau
kathaṃcidvayutpādyāviti nātrā'vayavārthe'bhiniveśaḥ kāryaḥ. śālāpraveśamiti.
aprāgalbhyādanyatra gantumaśaktaḥ śālāmeva praveṣṭumarhatītyarthaḥ. kūpapatanamiti.
yadakāryaṃ tatpracchādanīyatvātkūpāvataraṇamarhatītyarthaḥ. tadācchādanamiti. vāsaḥkhaṇḍa
ityarthaḥ. anye tvāhuḥ—akāryaśabde yaḥ karoti sa kriyāsāmānyavacanaḥ, tena
lajjāhetutvena adraṣṭavyatvātpuruṣaliṅgaṃ `kaupīnam'ṣa.
aspṛśtvāttadācchādanamiti.
Tattvabodhinī2:
śālīnakaupīne adhṛṣṭā'kāryayoḥ 1387, 5.2.20 śalīnakaupīne. imau khapratyayāntatv
See More
śālīnakaupīne adhṛṣṭā'kāryayoḥ 1387, 5.2.20 śalīnakaupīne. imau khapratyayāntatvena nipātyete. rūḍhiśabdāvetau kathaṃcidvayutpādyāviti nātrā'vayavārthe'bhiniveśaḥ kāryaḥ. śālāpraveśamiti. aprāgalbhyādanyatra gantumaśaktaḥ śālāmeva praveṣṭumarhatītyarthaḥ. kūpapatanamiti. yadakāryaṃ tatpracchādanīyatvātkūpāvataraṇamarhatītyarthaḥ. tadācchādanamiti. vāsaḥkhaṇḍa ityarthaḥ. anye tvāhuḥ---akāryaśabde yaḥ karoti sa kriyāsāmānyavacanaḥ, tena lajjāhetutvena adraṣṭavyatvātpuruṣaliṅgaṃ "kaupīnam"ṣa. aspṛśtvāttadācchādanamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents