Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शालीनकौपीने अधृष्टाकार्ययोः śālīnakaupīne adhṛṣṭākāryayoḥ
Individual Word Components: śālīnakaupīne adhṛṣṭākāryayoḥ
Sūtra with anuvṛtti words: śālīnakaupīne adhṛṣṭākāryayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.7), khañ (5.2.18)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The word śâlûna and kaupûna are anomalous, when meaning 'modest' and 'a shameful action' respectively Source: Aṣṭādhyāyī 2.0

The expressions śāl-ina- and kaúp-ína- are introduced [as derived with the taddhitá 4.1.76 affix 3.1.1 khaÑ 18] to denote [respectively 1.3.10] `modest' (á-dhr̥ṣ-ṭa-°) and `indecent attire' (°-á-kāryay-oh). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kim yaḥ śālāyām adhṛṣṭaḥ saḥ śālīnaḥ kūpe vā yat akāryam tat kaupīnam |
2/5:na iti āha |
3/5:uttarapadalopaḥ atra draṣṭavyaḥ |
4/5:śālāpraveśanam arhati adhṛṣṭaḥ saḥ śālīnaḥ |
5/5:kūpāvataraṇam arhati akāryam tat kaupīnam |
See More


Kielhorn/Abhyankar (II,374.16-18) Rohatak (IV,109)


Commentaries:

Kāśikāvṛttī1: śālīnakaupīnaśabdau nipātyete yathāsaṅkhyam adhṛṣṭe akārye ca abhidheye. adhṛṣṭa   See More

Kāśikāvṛttī2: śālīnakaupīne adhṛṣṭākāryayoḥ 5.2.20 śālīnakaupīnaśabdau nipātyete yathāsaṅkhya   See More

Nyāsa2: śālīnakaupīne adhṛṣṭākāryayoḥ. , 5.2.20 "yathākathañcit()" iti. yena k   See More

Bālamanoramā1: śālīna. `śālapraveśamarhatyadhṛṣṭa' iti, `kūpāvataraṇamarhatyakārya'm Sū #1798   See More

Bālamanoramā2: śālīnakaupīne adhṛṣṭā'kāryayoḥ 1798, 5.2.20 śālīna. "śālapraveśamarhatyadhṛ   See More

Tattvabodhinī1: śalīnakaupīne. imau khapratyayāntatvena nipātyete. rūḍhiśabdāvetau kathaṃcidvay Sū #1387   See More

Tattvabodhinī2: śālīnakaupīne adhṛṣṭā'kāryayoḥ 1387, 5.2.20 śalīnakaupīne. imau khapratyayāntatv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...