Kāśikāvṛttī1:
vrīhiśāliśabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye khaño 'pavāda
See More
vrīhiśāliśabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye khaño 'pavādaḥ.
vrīhīṇāṃ bhavanaṃ kṣetram vraiheyam. śāleyam.
Kāśikāvṛttī2:
vrīhiśālyor ḍhak 5.2.2 vrīhiśāliśabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre
See More
vrīhiśālyor ḍhak 5.2.2 vrīhiśāliśabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye khaño 'pavādaḥ. vrīhīṇāṃ bhavanaṃ kṣetram vraiheyam. śāleyam.
Nyāsa2:
vrīhiśālyorḍhak?. , 5.2.2
Laghusiddhāntakaumudī1:
vraiheyam. śāleyam.. Sū #1168
Laghusiddhāntakaumudī2:
vrīhiśālyorḍhak 1168, 5.2.2 vraiheyam. śāleyam॥
Bālamanoramā1:
vrīhiśālyorḍhak. vrīhiśabdācchāliśabdācca ṣaṣṭha\ufffdntādbhavane
kṣetre.ñarthe Sū #1780
See More
vrīhiśālyorḍhak. vrīhiśabdācchāliśabdācca ṣaṣṭha\ufffdntādbhavane
kṣetre.ñarthe ḍhagityarthaḥ. khaño'pavādaḥ.
Bālamanoramā2:
vrīhiśālyorḍhak 1780, 5.2.2 vrīhiśālyorḍhak. vrīhiśabdācchāliśabdācca ṣaṣṭha()nt
See More
vrīhiśālyorḍhak 1780, 5.2.2 vrīhiśālyorḍhak. vrīhiśabdācchāliśabdācca ṣaṣṭha()ntādbhavane kṣetre.ñarthe ḍhagityarthaḥ. khaño'pavādaḥ.
Tattvabodhinī1:
vrīhiśālyoḥ. atrāpi nirdeśādeva ṣaṣṭhī samarthavibhaktiḥ. sā ca bhavanāpekṣayā
Sū #1372
See More
vrīhiśālyoḥ. atrāpi nirdeśādeva ṣaṣṭhī samarthavibhaktiḥ. sā ca bhavanāpekṣayā
kartarītyādi pūrvavat.
Tattvabodhinī2:
vrīhiśālyorḍhak 1372, 5.2.2 vrīhiśālyoḥ. atrāpi nirdeśādeva ṣaṣṭhī samarthavibha
See More
vrīhiśālyorḍhak 1372, 5.2.2 vrīhiśālyoḥ. atrāpi nirdeśādeva ṣaṣṭhī samarthavibhaktiḥ. sā ca bhavanāpekṣayā kartarītyādi pūrvavat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents