Kāśikāvṛttī1:
hastaśabdātiniḥ pratyayo niyamyate matvarthe, samudāyena cej jātirabhidhīyate. h
See More
hastaśabdātiniḥ pratyayo niyamyate matvarthe, samudāyena cej jātirabhidhīyate. hasto
'sya asti iti hastī. hastinau hastinaḥ. jātau iti kim? hastavān puruṣaḥ.
Kāśikāvṛttī2:
hastāj jātau 5.2.133 hastaśabdātiniḥ pratyayo niyamyate matvarthe, samudāyena c
See More
hastāj jātau 5.2.133 hastaśabdātiniḥ pratyayo niyamyate matvarthe, samudāyena cej jātirabhidhīyate. hasto 'sya asti iti hastī. hastinau hastinaḥ. jātau iti kim? hastavān puruṣaḥ.
Nyāsa2:
hastājjātau. , 5.2.132 hastena hastamātraṃ pratīyate, na ta jātiḥ. puruṣaśabdapr
See More
hastājjātau. , 5.2.132 hastena hastamātraṃ pratīyate, na ta jātiḥ. puruṣaśabdaprayogāt? puruṣajātirgamyate॥
Bālamanoramā1:
hastājjātau. hastānmatvarthe inireva, samudāyena jātiviśeṣe gamye ityarthaḥ. Sū #1913
Bālamanoramā2:
hastājjātau 1913, 5.2.132 hastājjātau. hastānmatvarthe inireva, samudāyena jātiv
See More
hastājjātau 1913, 5.2.132 hastājjātau. hastānmatvarthe inireva, samudāyena jātiviśeṣe gamye ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents