Kāśikāvṛttī1: sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe. suhī. See More
sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe. suhī.
duḥkhī. mālākṣepe iti paṭhyate, vrīhyādiṣu ca mālāśabdo 'sti, tadiha kṣepe
matubbādhanārthaṃ vacanam. sukha. duḥkha. tṛpra. kṛcchra. āmra. alīka. karuṇā. kṛpaṇa. soḍha.
pramīpa. śīla. hala. māla kṣpe. praṇaya.
Kāśikāvṛttī2: sukhā'dibhyaś ca 5.2.131 sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo See More
sukhā'dibhyaś ca 5.2.131 sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe. suhī. duḥkhī. mālākṣepe iti paṭhyate, vrīhyādiṣu ca mālāśabdo 'sti, tadiha kṣepe matubbādhanārthaṃ vacanam. sukha. duḥkha. tṛpra. kṛcchra. āmra. alīka. karuṇā. kṛpaṇa. soḍha. pramīpa. śīla. hala. māla kṣpe. praṇaya.
Nyāsa2: sukhādibhyaśca. , 5.2.130 "inipratyayo niyamyate" iti. pūrvavanniyamo See More
sukhādibhyaśca. , 5.2.130 "inipratyayo niyamyate" iti. pūrvavanniyamo veditavyaḥ.
"tadiha" ityādi. yato vrīhradiṣu mālāśabdaḥ paṭha()te, tasmādyadiha kṣepe mālāśabdasya punarvacanaṃ tanmatupo bādhanārtham(), na tu ṭhanaḥ. sukhādibhya iti nocyata iti; anenaiva nivarttitatvāt(). mālāśabdo hi śikhādiṣu, tatrāntarbhāvinaḥ kṣepādanyatrenirbhavatyeva. śikhāditvānmatup? ca; matupastasyānyatarasyāṃgrahaṇena samuccitatvāt()--mālī, mālāvāniti॥
Bālamanoramā1: sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭhanityarthaḥ. mālā kṣepe iti. Sū #1911 See More
sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭhanityarthaḥ. mālā kṣepe iti.
śukhādigaṇasūtramidam.
Bālamanoramā2: sukhādibhyaśca 1911, 5.2.130 sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭh See More
sukhādibhyaśca 1911, 5.2.130 sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭhanityarthaḥ. mālā kṣepe iti. śukhādigaṇasūtramidam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents