Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऊर्णाया युस् ūrṇāyā yus
Individual Word Components: ūrṇāyāḥ yus
Sūtra with anuvṛtti words: ūrṇāyāḥ yus pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix ((yus)) is added to ((ūrṇā)) in the sense of. matup, (in the Chhandas). Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yúS is introduced [after 3.1.2 the nominal stem 4.1.1] ūrṇā `wool' [ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this' 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96


Commentaries:

Kāśikāvṛttī1: ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃjñārthaḥ. ūrṇā asya vi   See More

Kāśikāvṛttī2: ūrṇāyā yus 5.2.123 ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃ   See More

Nyāsa2: ūrṇāyā yusa. , 5.2.122 "ūrṇāyuḥ" iti. padatvena bhasaṃjñābhādyasyeti   See More

Bālamanoramā1: ūrṇāyā yus. ūrṇāyuśabde `yasyeti ce'ti lopamāśaṅkyāha–sittvāditi. anuvarta Sū #1903   See More

Bālamanoramā2: ūrṇāyā yus 1903, 5.2.122 ūrṇāyā yus. ūrṇāyuśabde "yasyeti ce";ti lopa   See More

Tattvabodhinī1: padatvamiti. tena `yasyeti ce'ti lopo na pravartata iti bhāvaḥ. anuvartaya Sū #1463   See More

Tattvabodhinī2: ūrṇāyā yus 1463, 5.2.122 padatvamiti. tena "yasyeti ce"ti lopo na prav   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...