Kāśikāvṛttī1:
ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃjñārthaḥ. ūrṇā asya
vi
See More
ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃjñārthaḥ. ūrṇā asya
vidyate ūrṇāyuḥ. kecic chandograhaṇam anuvartayanti.
Kāśikāvṛttī2:
ūrṇāyā yus 5.2.123 ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃjñ
See More
ūrṇāyā yus 5.2.123 ūrṇāśabdād yus pratyayo bhavati matyarthe. sakāraḥ padasaṃjñārthaḥ. ūrṇā asya vidyate ūrṇāyuḥ. kecic chandograhaṇam anuvartayanti.
Nyāsa2:
ūrṇāyā yusa. , 5.2.122 "ūrṇāyuḥ" iti. padatvena bhasaṃjñābhāvādyasyeti
See More
ūrṇāyā yusa. , 5.2.122 "ūrṇāyuḥ" iti. padatvena bhasaṃjñābhāvādyasyeti lopo na bhavati॥
Bālamanoramā1:
ūrṇāyā yus. ūrṇāyuśabde `yasyeti ce'ti lopamāśaṅkyāha–sittvāditi.
anuvarta Sū #1903
See More
ūrṇāyā yus. ūrṇāyuśabde `yasyeti ce'ti lopamāśaṅkyāha–sittvāditi.
anuvartayantīti. `bahulaṃ chandasītyasmā'diti śeṣaḥ.
Bālamanoramā2:
ūrṇāyā yus 1903, 5.2.122 ūrṇāyā yus. ūrṇāyuśabde "yasyeti ce"ti lopamā
See More
ūrṇāyā yus 1903, 5.2.122 ūrṇāyā yus. ūrṇāyuśabde "yasyeti ce"ti lopamāśaṅkyāha--sittvāditi. anuvartayantīti. "bahulaṃ chandasītyasmā"diti śeṣaḥ.
Tattvabodhinī1:
padatvamiti. tena `yasyeti ce'ti lopo na pravartata iti bhāvaḥ. anuvartaya Sū #1463
See More
padatvamiti. tena `yasyeti ce'ti lopo na pravartata iti bhāvaḥ. anuvartayantīti.
`bahulaṃ chandasī'tyataḥ.
Tattvabodhinī2:
ūrṇāyā yus 1463, 5.2.122 padatvamiti. tena "yasyeti ce"ti lopo na prav
See More
ūrṇāyā yus 1463, 5.2.122 padatvamiti. tena "yasyeti ce"ti lopo na pravartata iti bhāvaḥ. anuvartayantīti. "bahulaṃ chandasī"tyataḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents