Kāśikāvṛttī1:
kāṇḍa aṇḍa ityetābhyāṃ yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe. kā
See More
kāṇḍa aṇḍa ityetābhyāṃ yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe. kāṇdīraḥ.
aṇdīraḥ.
Kāśikāvṛttī2:
kāṇḍā'ṇḍādīrannīracau 5.2.111 kāṇḍa aṇḍa ityetābhyāṃ yathāsaṅkhyam īrannīracau
See More
kāṇḍā'ṇḍādīrannīracau 5.2.111 kāṇḍa aṇḍa ityetābhyāṃ yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe. kāṇdīraḥ. aṇdīraḥ.
Nyāsa2:
kāṇḍāṇḍādīrannīracau. , 5.2.110 iniṭhanorapavādo'yam()॥
Bālamanoramā1:
kāṇḍāṇḍādīrannīracau. kāṇḍa, āṇḍa-ābhyāṃ īran, īrac iti pratyayau matvarthe
sta Sū #1892
See More
kāṇḍāṇḍādīrannīracau. kāṇḍa, āṇḍa-ābhyāṃ īran, īrac iti pratyayau matvarthe
sta ityarthaḥ.
Bālamanoramā2:
kāṇḍāṇḍādīrannīracau 1892, 5.2.110 kāṇḍāṇḍādīrannīracau. kāṇḍa, āṇḍa-ābhyāṃ īran
See More
kāṇḍāṇḍādīrannīracau 1892, 5.2.110 kāṇḍāṇḍādīrannīracau. kāṇḍa, āṇḍa-ābhyāṃ īran, īrac iti pratyayau matvarthe sta ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents