Kāśikāvṛttī1: tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yogavibhāga uttarār See More
tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yogavibhāga uttarārthaḥ,
yathāsaṅkhyārthaśca. aṇprakaraṇe jyotsnādibhya upsaṅkhyānam. jyotsnā vidyate
'smin pakṣe jyautsnaḥ pakṣaḥ. tāmisraḥ. kauṇḍalaḥ. kautapaḥ. vaisarpaḥ. vaupādikaḥ.
Kāśikāvṛttī2: aṇ ca 5.2.103 tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yoga See More
aṇ ca 5.2.103 tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yogavibhāga uttarārthaḥ, yathāsaṅkhyārthaśca. aṇprakaraṇe jyotsnādibhya upsaṅkhyānam. jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ. tāmisraḥ. kauṇḍalaḥ. kautapaḥ. vaisarpaḥ. vaupādikaḥ.
Nyāsa2: aṇ? ca. , 5.2.102 "aṇprakaraṇe" ityādi jyotsnādirākṛtigaṇaḥ. yebhyo ma See More
aṇ? ca. , 5.2.102 "aṇprakaraṇe" ityādi jyotsnādirākṛtigaṇaḥ. yebhyo matubarthe'ṇ? dṛśyate te jyotsnādayo draṣṭavyāḥ. upasaṃkhyānaśabdaścāyaṃ pratipādane vatrtate. tatredaṃ pratipādanam()--uttarasūtre cakāro'nuktasamuccayārthaḥ, tena jyotsnādibyo'pi bhaviṣyatīti. "kauṇḍalaḥ" iti. kuṇḍale yorhati sa evamucyate. anyastu kuṇḍalītyeva bhavati॥
Bālamanoramā1: aṇca. `tapaḥsaharuāābhyāṃ matvarthe' iti śeṣaḥ. nanu `tapaḥsaharuāābhyāṃ v Sū #1885 See More
aṇca. `tapaḥsaharuāābhyāṃ matvarthe' iti śeṣaḥ. nanu `tapaḥsaharuāābhyāṃ vinīnyaṇaḥ'
ityekameva sūtramastu. naca tapaḥsaharuāābhyāṃ vinīnyoryathāsaṃkhyārthaṃ
pṛthaksūtrakaraṇam, anyathā trayo'pi pratyayā dvābhyāṃ syuriti vācyaṃ,
`tapaḥsaharuāābhyāmaṇvinīnī' iti sūtrakaraṇe bhinnavibhaktyuccāraṇādeva aṇa
ubhayasambandhasya, vinīnyoryathāsaṃkhya(tva)sya ca siddherityata āha–yogavibhāga uttarārtha
iti. uttarasūtre aṇa evānuvṛttyartha ityarthaḥ.
iti śeṣaḥ. jyotsnā=candrikā. sā asyāstīti vigrahaḥ. tāmiruā iti.
`kṛṣṇapakṣa' iti śeṣaḥ. tamiruāāḥ=tamoyuktā rātrayaḥ. tā asya santīti vigrahaḥ.
jyotsnāditvādaṇ.
Bālamanoramā2: aṇ ca 1885, 5.2.102 aṇca. "tapaḥsaharuāābhyāṃ matvarthe" iti śeṣaḥ. na See More
aṇ ca 1885, 5.2.102 aṇca. "tapaḥsaharuāābhyāṃ matvarthe" iti śeṣaḥ. nanu "tapaḥsaharuāābhyāṃ vinīnyaṇaḥ" ityekameva sūtramastu. naca tapaḥsaharuāābhyāṃ vinīnyoryathāsaṃkhyārthaṃ pṛthaksūtrakaraṇam, anyathā trayo'pi pratyayā dvābhyāṃ syuriti vācyaṃ, "tapaḥsaharuāābhyāmaṇvinīnī" iti sūtrakaraṇe bhinnavibhaktyuccāraṇādeva aṇa ubhayasambandhasya, vinīnyoryathāsaṃkhya(tva)sya ca siddherityata āha--yogavibhāga uttarārtha iti. uttarasūtre aṇa evānuvṛttyartha ityarthaḥ. jyautsna iti. "śuklapakṣa" iti śeṣaḥ. jyotsnā=candrikā. sā asyāstīti vigrahaḥ. tāmiruā iti. "kṛṣṇapakṣa" iti śeṣaḥ. tamiruāāḥ=tamoyuktā rātrayaḥ. tā asya santīti vigrahaḥ. jyotsnāditvādaṇ.
Tattvabodhinī1: uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi
bodhyam.
ithi. kṛṣṇa Sū #1449 See More
uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi
bodhyam.
ithi. kṛṣṇapakṣo, narakaviśeṣaśca. tamaḥsamūhastamiruām. `jyotsnātamiruo'ti
nipātanāmnatvarthīyo raḥ. tatra hralayavabhūtāni tamāṃsi vidyante. tadasminnastīti
vigrahe rāntādaṇ. striyāṃ—tāmaruāī. `tamiruāā tāmasī rātrirjyautsni
candrikayānvitā'ityamaroktau tu tamiruotyetadrāntaṃ na tvaṇantamiti na virodhaḥ. evaṃ
ca tamiruāā rātrayo asmin santi `tāmiruāḥ pakṣa'ityapi vyākhyātuṃ śakyam.
Tattvabodhinī2: aṇ ca 1449, 5.2.102 uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi b See More
aṇ ca 1449, 5.2.102 uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi bodhyam.jyotsnādibhya upasaṅkhyānam. jyautsna iti. śuklapakṣaḥ. tāmiruā ithi. kṛṣṇapakṣo, narakaviśeṣaśca. tamaḥsamūhastamiruām. "jyotsnātamiruo"ti nipātanāmnatvarthīyo raḥ. tatra hralayavabhūtāni tamāṃsi vidyante. tadasminnastīti vigrahe rāntādaṇ. striyāṃ---tāmaruāī. "tamiruāā tāmasī rātrirjyautsni candrikayānvitā"ityamaroktau tu tamiruotyetadrāntaṃ na tvaṇantamiti na virodhaḥ. evaṃ ca tamiruāā rātrayo asmin santi "tāmiruāḥ pakṣa"ityapi vyākhyātuṃ śakyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents