Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अण् च aṇ ca
Individual Word Components: aṇ ca
Sūtra with anuvṛtti words: aṇ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), tapassahasrābhyām (5.2.102)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

And also aṇ (±((a))) comes after tapas and sahasra. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] áṆ is also (ca) introduced [after 3.1.2 the nominal stems 4.1.1 tápas- and sahásra- 102, ending in 1.1.72 the first sUP triplet to denote `having this or existing in this 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96, 5.2.102


Commentaries:

Kāśikāvṛttī1: tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yogavibhāga uttarār   See More

Kāśikāvṛttī2: aṇ ca 5.2.103 tapaḥsahasrābhyām aṇ ca pratyayo bhavati. tāpasaḥ. sāhasraḥ. yoga   See More

Nyāsa2: aṇ? ca. , 5.2.102 "aṇprakaraṇe" ityādi jyotsnādirākṛtigaṇaḥ. yebhyo ma   See More

Bālamanoramā1: aṇca. `tapaḥsaharuāābhyāṃ matvarthe' iti śeṣaḥ. nanu `tapaḥsaharābhyāṃ v Sū #1885   See More

Bālamanoramā2: aṇ ca 1885, 5.2.102 aṇca. "tapaḥsaharuāābhyāṃ matvarthe" iti śeṣaḥ. na   See More

Tattvabodhinī1: uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi bodhyam. ithi. kṛṣṇa Sū #1449   See More

Tattvabodhinī2: aṇ ca 1449, 5.2.102 uttarārtha iti. vinīnyoryathā saṅkhyapravṛttyarthaścetyapi b   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...