Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अवयसि ठंश्च avayasi ṭhaṃśca
Individual Word Components: avayasi ṭhan ca
Sūtra with anuvṛtti words: avayasi ṭhan ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), kālāt (5.1.78), ṣaṇmāsāt (5.1.83), ṇyat (5.1.83)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The affix ṭhan (_/_((ika))) comes also after the word shaṇmâsa, when 'age' is not meant. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ṭhaN, in addition to (ca) [ṆyàT 83 is introduced after 3.1.2 the nominal stem 4.1.1 ṣaṇ-māsá- `six months' 83 ending in 1.1.72 the second sUP triplet to denote `lasted' 80] when not designating age (á-vayas-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.78, 5.1.80, 5.1.83

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ |*
2/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ |
3/4:dveṣyam vijānīyāt : yap api anuvartate iti |
4/4:tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti |
See More


Kielhorn/Abhyankar (II,359.20-22) Rohatak (IV,61-62)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṣaṇmāsaśabdād vayasyabhidheye ṭhaṇ pratyayo bhavati. cakāreṇa anantarasya ṇyataḥ   See More

Kāśikāvṛttī2: avayasi ṭhaṃś ca 5.1.84 ṣaṇmāsaśabdād vayasyabhidheye ṭhaṇ pratyayo bhavati. ca   See More

Nyāsa2: avayasi ṭha#m̐śca. , 5.1.83

Bālamanoramā1: avayasi ṭaṃśca. ṣaṇmāsaśabdāddvitīyāntādbhūte avayasi ṭhan ca syādityarthaḥ. Sū #1725

Bālamanoramā2: avayasiṭhaṃśca 1725, 5.1.83 avayasi ṭaṃśca. ṣaṇmāsaśabdāddvitīyāntādbhūte avayas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions