Grammatical Sūtra: अवयसि ठंश्च avayasi ṭhaṃśca
Individual Word Components: avayasi ṭhan ca
Sūtra with anuvṛtti words: avayasi ṭhan ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), kālāt (5.1.78), ṣaṇmāsāt (5.1.83), ṇyat (5.1.83)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)
Description:
The affix ṭhan (_/_((ika))) comes also after the word shaṇmâsa, when 'age' is not meant. Source: Aṣṭādhyāyī 2.0
[The taddhitá 4.1.76 affix 3.1.1] ṭhaN, in addition to (ca) [ṆyàT 83 is introduced after 3.1.2 the nominal stem 4.1.1 ṣaṇ-māsá- `six months' 83 ending in 1.1.72 the second sUP triplet to denote `lasted' 80] when not designating age (á-vayas-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ |*
2/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ |
3/4:dveṣyam vijānīyāt : yap api anuvartate iti |
4/4:tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti |
See More
1/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ |*
2/4:avayasi ṭhan ca iti anantarasya anukarṣaḥ draṣṭavyaḥ |
3/4:dveṣyam vijānīyāt : yap api anuvartate iti |
4/4:tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe : avayasi ṭhan ca iti anantarasya anukarṣaḥ iti |
Kielhorn/Abhyankar (II,359.20-22) Rohatak (IV,61-62)*Kātyāyana's Vārttikas