Kāśikāvṛttī1:
māsaśabdād vayasyabhidheye yatkhañau pratyayau bhavataḥ. ṭhaño 'pavādau. adhīṣṭā
See More
māsaśabdād vayasyabhidheye yatkhañau pratyayau bhavataḥ. ṭhaño 'pavādau. adhīṣṭādīnāṃ caturṇām
adhikāre 'pi sāmarthyād bhūta eva atra abhisambadhyate. māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ.
vayasi ti kim? māsikam.
Kāśikāvṛttī2:
māsād vayasi yatkhañau 5.1.81 māsaśabdād vayasyabhidheye yatkhañau pratyayau bh
See More
māsād vayasi yatkhañau 5.1.81 māsaśabdād vayasyabhidheye yatkhañau pratyayau bhavataḥ. ṭhaño 'pavādau. adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva atra abhisambadhyate. māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ. vayasi ti kim? māsikam.
Nyāsa2:
māsādvayasaki yatkhañau. , 5.1.80 "sāmathryādbhūt? evātrābhisambadhyate&quo
See More
māsādvayasaki yatkhañau. , 5.1.80 "sāmathryādbhūt? evātrābhisambadhyate" iti. vayasi bhūtārthasyaiva sambhavāditi bhāvaḥ. bhāvyartho'pi tatra sambhavatīti cintyametat(). atha tu neṣyate, punarabhidhānaṃ śaraṇamāśrayitavyam(). khaño ñitkaraṇaṃ svarārtham(), vṛddhyarthañca. nanu ca vṛddha eva māsaśabdaḥ? satyaṃ vṛddho'yam(), tathāpi vṛddhasyāpi vṛddhireṣitavyā. māsīnābhārya iti "vṛddhinimitasya ca taddhitasyāraktavikāre" 6.3.38 iti puṃvadbhāvapratiṣedo yathā syāt()॥
Bālamanoramā1:
māsādvayasi. atra bhūta ityevānuvartate, vyākhyānāt.
māsaśabdāddvitīyāntādbhūta Sū #1722
See More
māsādvayasi. atra bhūta ityevānuvartate, vyākhyānāt.
māsaśabdāddvitīyāntādbhūta ityarthe yatkhañau sto vayasi gamye ityarthaḥ.
Bālamanoramā2:
māsādvayasi yatkhañau 1722, 5.1.80 māsādvayasi. atra bhūta ityevānuvartate, vyāk
See More
māsādvayasi yatkhañau 1722, 5.1.80 māsādvayasi. atra bhūta ityevānuvartate, vyākhyānāt. māsaśabdāddvitīyāntādbhūta ityarthe yatkhañau sto vayasi gamye ityarthaḥ.
Tattvabodhinī1:
māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puvaṃdbhāvapratiṣedhārthaṃ ca.
māsīnā Sū #1330
See More
māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puvaṃdbhāvapratiṣedhārthaṃ ca.
māsīnābhāryaḥ. adhīṣṭādīnāṃ caturṇāmadhikāre'pi sāmathryādbhūta ityetadatra
saṃbadhyate.na hi māsamadhīṣṭo bhṛto vetyādyuktau kācitkālakṛtā śarīrāvasthā gamyata
ityāśayenāha—māsaṃ bhūta iti. etacca vṛttipadamañjaryoḥ spaṣṭam. māsīna iti.
bālakaḥ.
Tattvabodhinī2:
māsādvayasi yatkhañau 1330, 5.1.80 māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puv
See More
māsādvayasi yatkhañau 1330, 5.1.80 māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puvaṃdbhāvapratiṣedhārthaṃ ca. māsīnābhāryaḥ. adhīṣṭādīnāṃ caturṇāmadhikāre'pi sāmathryādbhūta ityetadatra saṃbadhyate.na hi māsamadhīṣṭo bhṛto vetyādyuktau kācitkālakṛtā śarīrāvasthā gamyata ityāśayenāha---māsaṃ bhūta iti. etacca vṛttipadamañjaryoḥ spaṣṭam. māsīna iti. bālakaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents