Kāśikāvṛttī1:
aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam ityetasmin viṣaye. chasy
See More
aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam ityetasmin viṣaye. chasya
apavādaḥ. ajathyā yūthiḥ. avithyā.
Kāśikāvṛttī2:
ajāvibhyāṃ thyan 5.1.8 aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam
See More
ajāvibhyāṃ thyan 5.1.8 aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam ityetasmin viṣaye. chasya apavādaḥ. ajathyā yūthiḥ. avithyā.
Nyāsa2:
ajāvibhyāṃ thyan?. , 5.1.8 ajaśabdo'yamiha puṃlliṅga upāttaḥ; aviśabdasya dhyant
See More
ajāvibhyāṃ thyan?. , 5.1.8 ajaśabdo'yamiha puṃlliṅga upāttaḥ; aviśabdasya dhyantaśabdasyāpūrvanipātāt(). ābantasya grahaṇe hradiśabdasya pūrvanipātaḥ syāt. adantasya grahaṇe "dvandve dhi" (2.2.32) ityetasya bādhitatvāt? "ajādyadantam()" 2.2.33 ityajabdasya pūrvanipāto yujyate. tasmāt? puṃlliṅgasya grahaṇam(). tathā va "prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇaṃ bhavati" (vyā.pa.29) iti strīliṅgādapi pratyayo bhavatyeva-ajābhyo hitamajathyam(). "tasilādiṣvākṛtvasucaḥ" 6.3.34 iti puṃvadbhāvaḥ. parisaṃkhyāyante hi tatra tasilādayaḥ, teṣāñca madhye parisaṃkhyātau --------grahaṇe śabdāntaratavādikarāntāt puṃlliṅgānna syāt()॥
Bālamanoramā1:
ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabdasya dhitve'pi
`ajādyadanta& Sū #1647
See More
ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabdasya dhitve'pi
`ajādyadanta'mityajaśabdasya pūrvanipātaḥ. ajathyā yūthiriti. ajebhyo'jābhyo vā
hitetyarthaḥ. liṅgaviśiṣyaparibhāṣā ajāśabdādapi thyan. `tasilādiṣvi'ti
puṃvattvam. avithyeti. avibhyo hitetyarthaḥ. strītvaṃ lokāt.
Bālamanoramā2:
ajāvibhyāṃ thyan 1647, 5.1.8 ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabd
See More
ajāvibhyāṃ thyan 1647, 5.1.8 ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabdasya dhitve'pi "ajādyadanta"mityajaśabdasya pūrvanipātaḥ. ajathyā yūthiriti. ajebhyo'jābhyo vā hitetyarthaḥ. liṅgaviśiṣyaparibhāṣā ajāśabdādapi thyan. "tasilādiṣvi"ti puṃvattvam. avithyeti. avibhyo hitetyarthaḥ. strītvaṃ lokāt.
Tattvabodhinī1:
ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva `dvandve ghī'tyaviśabdas Sū #1272
See More
ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva `dvandve ghī'tyaviśabdasya
pūrvanipātaṃ bādhitvā `ajādyadanta'miti ajaśabdasya pūrvanipātaḥ kṛtaḥ.
`prātipadikagrahaṇe liṅgaviśiṣṭasyāpī'ti strīliṅgādapi thyan. tasilādiṣu thyanaḥ
parigaṇanātpuṃvadbhāve rūpaṃ tulyam. ajathyeti. ajebhyo ājāṅyo vā hiteti
vigrahaḥ.
Tattvabodhinī2:
ajāvibhyāṃ thyan 1272, 5.1.8 ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva &
See More
ajāvibhyāṃ thyan 1272, 5.1.8 ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva "dvandve ghī"tyaviśabdasya pūrvanipātaṃ bādhitvā "ajādyadanta"miti ajaśabdasya pūrvanipātaḥ kṛtaḥ. "prātipadikagrahaṇe liṅgaviśiṣṭasyāpī"ti strīliṅgādapi thyan. tasilādiṣu thyanaḥ parigaṇanātpuṃvadbhāve rūpaṃ tulyam. ajathyeti. ajebhyo ājāṅyo vā hiteti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents