Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अजाविभ्यां थ्यन् ajāvibhyāṃ thyan
Individual Word Components: ajāvibhyām thyan
Sūtra with anuvṛtti words: ajāvibhyām thyan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), tasmai (5.1.5), hitam (5.1.5)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.1 (1prākkrītāc chaḥ)

Description:

The affix ((thyan)) comes in the sense of 'good for that' after the words 'aja' and 'avi.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] thyaN is introduced [after 3.1.2 the nominal stems 4.1.1] ajá `goat' and ávi- `sheep' [ending in 1.1.72 the fourth sUP triplet to denote `good/beneficial for it'5]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.5


Commentaries:

Kāśikāvṛttī1: aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam ityetasmin viṣaye. chasy   See More

Kāśikāvṛttī2: ajāvibhyāṃ thyan 5.1.8 aja avi ityetābhyāṃ thyan pratyayo bhavati tasmai hitam    See More

Nyāsa2: ajāvibhyāṃ thyan?. , 5.1.8 ajaśabdo'yamiha puṃlliṅga upāttaḥ; aviśabdasya dhyant   See More

Bālamanoramā1: ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabdasya dhitve'pi `ajādyadanta& Sū #1647   See More

Bālamanoramā2: ajāvibhyāṃ thyan 1647, 5.1.8 ajāvibhyāṃ thyan. ajaśca aviśceti dvandvaḥ. aviśabd   See More

Tattvabodhinī1: ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva `dvandve ghī'tyaviśabdas Sū #1272   See More

Tattvabodhinī2: ajāvibhyāṃ thyan 1272, 5.1.8 ajādibhyām. ajaśabda iha puṃliṅga upāttaḥ. ataeva &   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions