Kāśikāvṛttī1:
saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe ṭhañ pratyayo bhavati. sa
See More
saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe ṭhañ pratyayo bhavati. saṃśayam
āpannaḥ prāptaḥ sāṃśayikaḥ sthāṇuḥ.
Kāśikāvṛttī2:
saṃśayamāpannaḥ 5.1.73 saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe ṭ
See More
saṃśayamāpannaḥ 5.1.73 saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe ṭhañ pratyayo bhavati. saṃśayam āpannaḥ prāptaḥ sāṃśayikaḥ sthāṇuḥ.
Nyāsa2:
saṃśayamāpannaḥ. , 5.1.72 atrāpi dvitīyāprakaraṇe punardvitīyoccāraṇamiṣṭaviṣaye
See More
saṃśayamāpannaḥ. , 5.1.72 atrāpi dvitīyāprakaraṇe punardvitīyoccāraṇamiṣṭaviṣaye dvitīyāntādyathā syādityevamartham(). tena yadyapi dve api kartṛkarmaṇī saṃśayamāpanne, tathāpi yadviṣayaḥ saṃśaya utpadyate tatraiva karmaṇi sthāṇvādau pratyayo bhavati, na tu saṃśayasya katrtari puruṣe; anabhidhānāt()॥
Bālamanoramā1:
saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvitīyāntāṭṭhaksyādityarthaḥ. atra
`ā Sū #1714
See More
saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvitīyāntāṭṭhaksyādityarthaḥ. atra
`āpanna' iti kartari ktaḥ. viṣayatayā prāpta ityarthaḥ, upasargavaśāt.
saṃśayaviṣayībhūto'rtha iti. tena samavāyena saṃśayādhāre saṃdegdharināyaṃ pratyaya iti bhāvaḥ.
amarastu `sāṃśayikaḥ saṃśayāpannamānasaḥ' ityāha.
Bālamanoramā2:
saṃśayamāpannaḥ 1714, 5.1.72 saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvitīyānt
See More
saṃśayamāpannaḥ 1714, 5.1.72 saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvitīyāntāṭṭhaksyādityarthaḥ. atra "āpanna" iti kartari ktaḥ. viṣayatayā prāpta ityarthaḥ, upasargavaśāt. saṃśayaviṣayībhūto'rtha iti. tena samavāyena saṃśayādhāre saṃdegdharināyaṃ pratyaya iti bhāvaḥ. amarastu "sāṃśayikaḥ saṃśayāpannamānasaḥ" ityāha.
Tattvabodhinī1:
viṣayībhūto'rtha iti. `sthāṇurvā puruṣo ve'tita saṃśayaviṣayībhūte sthāṇvā Sū #1325
See More
viṣayībhūto'rtha iti. `sthāṇurvā puruṣo ve'tita saṃśayaviṣayībhūte sthāṇvādāveva
pratyaya iṣyate, na tu saṃdegdharīti bhāvaḥ. kathaṃ tarhi `sāṃśayikaṛ
saṃśayāpannamānasaḥ'ityamara iti cet. atrāhuḥ——saṃśayāpannaṃ mānasaṃ yasminviṣaye sa
viṣayaḥ saṃśayāpannamānasa iti.
pañcamyantātpratyayaḥ.
Tattvabodhinī2:
saṃśayamāpannaḥ 1325, 5.1.72 viṣayībhūto'rtha iti. "sthāṇurvā puruṣo ve&quo
See More
saṃśayamāpannaḥ 1325, 5.1.72 viṣayībhūto'rtha iti. "sthāṇurvā puruṣo ve"tita saṃśayaviṣayībhūte sthāṇvādāveva pratyaya iṣyate, na tu saṃdegdharīti bhāvaḥ. kathaṃ tarhi "sāṃśayikaṛ saṃśayāpannamānasaḥ"ityamara iti cet. atrāhuḥ------saṃśayāpannaṃ mānasaṃ yasminviṣaye sa viṣayaḥ saṃśayāpannamānasa iti.tato'bhāmanamarhatīti ca vaktavyam. tato'bhigamanamiti. atra pañcamyantātpratyayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents