Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संशयमापन्नः saṃśayamāpannaḥ
Individual Word Components: saṃśayam āpannaḥ
Sūtra with anuvṛtti words: saṃśayam āpannaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), tat (5.1.63)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affix ṭhañ (±/((ika))) comes after the word saṅśaya in the accusative construction, the sense being "fallen into this, or thrown into it". Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 ṭhaÑ 18 is introduced after 3.1.2 the nominal stem 4.1.1] saṁ-śay-á- `doubt' [ending in 1.1.72] the second sUP triplet to denote `fallen into' (ā-pan-na-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.63


Commentaries:

Kāśikāvṛttī1: saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe ṭhañ pratyayo bhavati. sa   See More

Kāśikāvṛttī2: saṃśayamāpannaḥ 5.1.73 saṃśayaśabdād dvitīyāsamarthātāpannaḥ ityetasminnarthe   See More

Nyāsa2: saṃśayamāpannaḥ. , 5.1.72 atrāpi dvitīyāprakaraṇe punardvitīyoccāraṇamiṣṭaviṣaye   See More

Bālamanoramā1: saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvitīyāntāṭṭhaksyādityarthaḥ. atra Sū #1714   See More

Bālamanoramā2: saṃśayamāpannaḥ 1714, 5.1.72 saṃśayamāpannaḥ. asminnarthe saṃśayaśabdāddvint   See More

Tattvabodhinī1: viṣayībhūto'rtha iti. `sthāṇurvā puruṣo ve'tita saṃśayaviṣayībhūte sthāṇ Sū #1325   See More

Tattvabodhinī2: saṃśayamāpannaḥ 1325, 5.1.72 viṣayībhūto'rtha iti. "sthāṇurvā puruṣo ve&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions