Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यज्ञर्त्विग्भ्यां घखञौ yajñartvigbhyāṃ ghakhañau
Individual Word Components: yajñartvigbhyām ghakhañau
Sūtra with anuvṛtti words: yajñartvigbhyām ghakhañau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), tat (5.1.63), arhati (5.1.63)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affixes gha (((iya))) and ((khañ)) (±'­((īna))) come respectively after the words yajña andṛitvija, in the sense of 'deserving that.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] gha and khaÑ are [respectively 1.3.10 introduced after 3.1.2 the nominal stems 4.1.1] yajñá- `sacrifice' and r̥tv-íj- `n. of an officiating priest' [ending in 1.1.72 the second sUP triplet to denote `deserves it' 63]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.63

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam | yajñartvigbhyāmtat karma arhati iti upasaṅkhyānam kartavyam |*
2/3:yjañakarma arhati yajñiyaḥ deśaḥ |
3/3:ṛtvikkarma arhati ārtvijīnam brāhmaṇakulam iti |
See More


Kielhorn/Abhyankar (II,357.22-24) Rohatak (IV,58)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaṃ ghakhañau pratyayau bhavataḥ tadarhati i   See More

Kāśikāvṛttī2: yajñartvigbhyāṃ ghakhañau 5.1.71 yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaghakha   See More

Nyāsa2: yajña�tvagbhyāṃ ghakhañau. , 5.1.70 dvitīyāprakaraṇe punardvitoyoccāraṇamiṣṭavi   See More

Bālamanoramā1: yajña\ufffdtvagbhyāṃ ghakhañau. tadarhatītyeva. yajñamṛtvijñaṃ veti. yaamarha Sū #503   See More

Bālamanoramā2: yajñarvigbhyāṃ ghakhañau 503, 5.1.70 yajña()tvagbhyāṃ ghakhañau. tadarhatyeva.   See More

Tattvabodhinī1: yajñamṛtvijaṃ cārhatīti. amarthī sartho vidvān?. śāstreṇā'paryudasta ityarthaḥ. Sū #431   See More

Tattvabodhinī2: yajña�tvagbhyāṃ dhakhañau 431, 5.1.70 yajñamṛtvijaṃ cārhatīti. amarthī sartho vi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions