Kāśikāvṛttī1:
yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaṃ ghakhañau pratyayau bhavataḥ tadarhati i
See More
yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaṃ ghakhañau pratyayau bhavataḥ tadarhati ityasmin
viṣaye. ṭhako 'pavādau. yajñiyo brāhmaṇaḥ. ārtvijīno brāhmaṇaḥ. yajñartvigbhyāṃ
tatkarmārhati ityupasaṅkhyānam. yajñakarma arhati yajñiyo deśaḥ. ṛtvikkarma
arhati ārtvijīnaṃ brāhmaṇakulam. arhīyāṇāṃ ṭhagādīnāṃ pūrṇo 'vadhiḥ. ataḥ paraṃ
prāgvatīyaḥ ṭhañeva bhavati.
Kāśikāvṛttī2:
yajñartvigbhyāṃ ghakhañau 5.1.71 yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaṃ ghakha
See More
yajñartvigbhyāṃ ghakhañau 5.1.71 yajñaśabdādṛtvikśabdāc ca yathāsaṅkhyaṃ ghakhañau pratyayau bhavataḥ tadarhati ityasmin viṣaye. ṭhako 'pavādau. yajñiyo brāhmaṇaḥ. ārtvijīno brāhmaṇaḥ. yajñartvigbhyāṃ tatkarmārhati ityupasaṅkhyānam. yajñakarma arhati yajñiyo deśaḥ. ṛtvikkarma arhati ārtvijīnaṃ brāhmaṇakulam. arhīyāṇāṃ ṭhagādīnāṃ pūrṇo 'vadhiḥ. ataḥ paraṃ prāgvatīyaḥ ṭhañeva bhavati.
Nyāsa2:
yajña�tvagbhyāṃ ghakhañau. , 5.1.70
dvitīyāprakaraṇe punardvitoyoccāraṇamiṣṭavi
See More
yajña�tvagbhyāṃ ghakhañau. , 5.1.70
dvitīyāprakaraṇe punardvitoyoccāraṇamiṣṭaviṣaye dvitīyāntādyathā syādityevamartham(). tena yadyapi pārāyaṇaṃ guruṇā śiṣyeṇa ca gamyate tathāpi śiṣya eva pratyayo bhavati, na gurau. tathā turāyaṇo yāgo yadyapi yajamānena yājakaiśca varttyate tathāpi yajamāna eva pratyayo bhavati, na yājake॥
Bālamanoramā1:
yajña\ufffdtvagbhyāṃ ghakhañau. tadarhatītyeva. yajñamṛtvijñaṃ veti. yajñamarha Sū #503
See More
yajña\ufffdtvagbhyāṃ ghakhañau. tadarhatītyeva. yajñamṛtvijñaṃ veti. yajñamarhatīti
yajñikaḥ. ṛtvijamarhatītyā\ufffdtvajīna ityanvayaḥ. tatkarmeti.
yajñarmārhatītyarthe yajñaśabdādṛtvikkarmārhatītyarthe ṛtvikchabdācca
yathāsahkhyaṃ ghakhañorupasahkhyānamityarthaḥ. yadyapi yajña\ufffdtvakchabdayostatkarmaṇi
lakṣaṇayā sidhyati tathāpyatra prakaraṇe mukhyārthebhya eva pratyaya iti jñāpanārthamidam.
ṭhagādīnāṃ dvādaśānāmiti. `prāgvate'rityārabhya `tena krīta'mityataḥ prākra
trayodaśa pratyayā anukrāntāḥ. tatra `prāgvate'riti ṭha?#ṃ vinā
`ārhā'dityādivihitānāṃ ṭhagādīnāṃ dvādaśānāṃ vidhiḥ pūrṇa ityarthaḥ.
iti bālamanoramāyām ārhīyāṇāṃ dvādaśānāṃ pūrṇo'vadhiḥ.
*
ātmanepadaprakriyā.
Bālamanoramā2:
yajñarvigbhyāṃ ghakhañau 503, 5.1.70 yajña()tvagbhyāṃ ghakhañau. tadarhatītyeva.
See More
yajñarvigbhyāṃ ghakhañau 503, 5.1.70 yajña()tvagbhyāṃ ghakhañau. tadarhatītyeva. yajñamṛtvijñaṃ veti. yajñamarhatīti yajñikaḥ. ṛtvijamarhatītyā()tvajīna ityanvayaḥ. tatkarmeti. yajñarmārhatītyarthe yajñaśabdādṛtvikkarmārhatītyarthe ṛtvikchabdācca yathāsahkhyaṃ ghakhañorupasahkhyānamityarthaḥ. yadyapi yajña()tvakchabdayostatkarmaṇi lakṣaṇayā sidhyati tathāpyatra prakaraṇe mukhyārthebhya eva pratyaya iti jñāpanārthamidam. ṭhagādīnāṃ dvādaśānāmiti. "prāgvate"rityārabhya "tena krīta"mityataḥ prākra trayodaśa pratyayā anukrāntāḥ. tatra "prāgvate"riti ṭha()#ṃ vinā "ārhā"dityādivihitānāṃ ṭhagādīnāṃ dvādaśānāṃ vidhiḥ pūrṇa ityarthaḥ.***** iti bālamanoramāyām ārhīyāṇāṃ dvādaśānāṃ pūrṇo'vadhiḥ. *****atha tiṅante ātmanepadaprakriyā.
Tattvabodhinī1:
yajñamṛtvijaṃ cārhatīti. amarthī sartho vidvān?. śāstreṇā'paryudasta
ityarthaḥ. Sū #431
See More
yajñamṛtvijaṃ cārhatīti. amarthī sartho vidvān?. śāstreṇā'paryudasta
ityarthaḥ.
desasyānevaṃvidhatvādupasaṃkhyātam.
yajñiyo deśa iti. yajñānanuṣṭhāne yogya ityarthaḥ. ṛtvigiti. sa tu
ṛtvikkarmārhati, na tu ṛtvijamiti sūtreṇa
khaño'prāptāvupasaṃkhyānam.\r\nārhīyāṇāṃ ṭhagādīnāṃ dvādaśānāṃ gato'vadhiḥ.\r\niti
tattvabodhinyāṃ ārhīyādi samāptam.
ātmanepadaprakriyā.
Tattvabodhinī2:
yajña�tvagbhyāṃ dhakhañau 431, 5.1.70 yajñamṛtvijaṃ cārhatīti. amarthī sartho vi
See More
yajña�tvagbhyāṃ dhakhañau 431, 5.1.70 yajñamṛtvijaṃ cārhatīti. amarthī sartho vidvān(). śāstreṇā'paryudasta ityarthaḥ. desasyānevaṃvidhatvādupasaṃkhyātam.yajña()tvagbhyāṃtatkarmārhatītyupasaṅkhyānam. yajñiyo deśa iti. yajñānanuṣṭhāne yogya ityarthaḥ. ṛtvigiti. sa tu ṛtvikkarmārhati, na tu ṛtvijamiti sūtreṇa khaño'prāptāvupasaṃkhyānam.ārhīyāṇāṃ ṭhagādīnāṃ dvādaśānāṃ gato'vadhiḥ.iti tattvabodhinyāṃ ārhīyādi samāptam.atha tiṅante ātmanepadaprakriyā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents