Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूरणार्धाट्ठन् pūraṇārdhāṭṭhan
Individual Word Components: pūraṇārdhāt ṭhan
Sūtra with anuvṛtti words: pūraṇārdhāt ṭhan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), ṭhak (5.1.19), tat (5.1.47), asmin (5.1.47), vṛddhyāyalābhaśulkopadā (5.1.47), dīyate (5.1.47)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affix ṭhan (-'((ika))) comes in the same sense of "an interest, a rent, a profit, a tax or a bribe given thereby or therein", after a word denoting an ordinal, and after the word ardha. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ṭhaN is introduced [after 3.1.2 nominal stems 4.1.1] signifying ordinals (pūraṇa-°) and the expression ardhá- `half' [ending in 1.1.72 the first sUP triplet to denote an interest, rent, profit, tax or bribe given it it 47]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.19, 5.1.47

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:ṭhanprakaraṇe anantāt upasaṅkhyānam |*
2/13:ṭhanprakaraṇe anantāt upasaṅkhyānam kartavyam |
3/13:dvitīyakaḥ |
4/13:tṛtīyakaḥ |
5/13:kim punaḥ kāraṇam na sidhyati |
See More


Kielhorn/Abhyankar (II,352.4-8) Rohatak (IV,41-42)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūraṇavācinaḥ śabdātardhaśabdāc ca ṭhan pratyayo bhavati tadasmin vṛddhyāya. lāb   See More

Kāśikāvṛttī2: pūraṇārdhāṭ ṭhan 5.1.48 pūraṇavācinaḥ śabdātardhaśabdāc ca ṭhan pratyayo bhavat   See More

Nyāsa2: putrāccha ca. , 5.1.47

Bālamanoramā1: pūraṇārdhāṭṭhan. tadasmin vṛddhyādi dīyata ityarthe pūraṇapratyayāntādardhaśabd Sū #1691   See More

Bālamanoramā2: pūraṇārdhāṭṭhan 1691, 5.1.47 pūraṇārdhāṭṭhan. tadasmin vṛddhyādi dīyata ityarthe   See More

Tattvabodhinī1: pūraṇārdhāṭṭhan. pūryate'neneti pūraṇo'rthastadvācino'rdhaśabdācca ṭhansyāt. ar Sū #1307   See More

Tattvabodhinī2: pūraṇārdhāṭṭhan 1307, 5.1.47 pūraṇārdhāṭṭhan. pūryate'neneti pūraṇo'rthastadci   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions