Kāśikāvṛttī1: lokasarvalokaśabdābhyāṃ tatra iti saptamīsamarthābhyām viditaḥ ityetasmin viṣaye See More
lokasarvalokaśabdābhyāṃ tatra iti saptamīsamarthābhyām viditaḥ ityetasmin viṣaye ṭhañ
pratyayo bhavati. loke viditaḥ laukikaḥ. sārvalaukikaḥ. anuśatikāditvātubhayapadavṛddhiḥ.
Kāśikāvṛttī2: lokasarvalokāṭ ṭhañ 5.1.44 lokasarvalokaśabdābhyāṃ tatra iti saptamīsamarthābhy See More
lokasarvalokāṭ ṭhañ 5.1.44 lokasarvalokaśabdābhyāṃ tatra iti saptamīsamarthābhyām viditaḥ ityetasmin viṣaye ṭhañ pratyayo bhavati. loke viditaḥ laukikaḥ. sārvalaukikaḥ. anuśatikāditvātubhayapadavṛddhiḥ.
Nyāsa2: lokasarvalokāṭṭhañ?. , 5.1.43 sarvatra ṭhañgrahaṇaṃ ṭhako nivṛttyartham(), anyat See More
lokasarvalokāṭṭhañ?. , 5.1.43 sarvatra ṭhañgrahaṇaṃ ṭhako nivṛttyartham(), anyathā hi prakṛtimātranirdeśe kriyamāṇe "ārhāt" 5.1.19 iti ṭhakprasajyeta॥
Bālamanoramā1: lokasarva. tatra vidita ityarthaṃ iti. yogavibhāgasāmathryāttasye\ufffdāra iti
Sū #1687 See More
lokasarva. tatra vidita ityarthaṃ iti. yogavibhāgasāmathryāttasye\ufffdāra iti
nānuvartata iti bhāvaḥ. laukika iti. lokeṣu vidita ityarthaḥ. sarvalokaśabde viśeṣamāha–
anuśatikāditvāditi.
Bālamanoramā2: lokasarvalokāṭṭhañ 1687, 5.1.43 lokasarva. tatra vidita ityarthaṃ iti. yogavibhā See More
lokasarvalokāṭṭhañ 1687, 5.1.43 lokasarva. tatra vidita ityarthaṃ iti. yogavibhāgasāmathryāttasye()āra iti nānuvartata iti bhāvaḥ. laukika iti. lokeṣu vidita ityarthaḥ. sarvalokaśabde viśeṣamāha--anuśatikāditvāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents