Kāśikāvṛttī1: havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadikebhyaḥ prakkrītīyeṣvartheṣu vibhāṣ See More
havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadikebhyaḥ prakkrītīyeṣvartheṣu vibhāṣā
yat pratyayo bhavati. āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi. puroḍāśyāstaṇḍulāḥ,
pūroḍāśīyāḥ. haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati. apūpādibhyaḥ
apūpyam, apūpīyam. taṇḍulyam, taṇḍulīyam. apūpa. taṇḍula. abhyūṣa. abhyoṣa.
pṛthuka. abhyeṣa. argala. musala. sūpa. kaṭaka. karṇaveṣṭaka. kiṇva. annavikārebhyaḥ. pūpa.
sthūṇā. pīpa. aśva. patra. apūpādiḥ.
Kāśikāvṛttī2: vibhāṣā havirapūpā'dibhyaḥ 5.1.4 havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadik See More
vibhāṣā havirapūpā'dibhyaḥ 5.1.4 havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadikebhyaḥ prakkrītīyeṣvartheṣu vibhāṣā yat pratyayo bhavati. āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi. puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ. haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati. apūpādibhyaḥ apūpyam, apūpīyam. taṇḍulyam, taṇḍulīyam. apūpa. taṇḍula. abhyūṣa. abhyoṣa. pṛthuka. abhyeṣa. argala. musala. sūpa. kaṭaka. karṇaveṣṭaka. kiṇva. annavikārebhyaḥ. pūpa. sthūṇā. pīpa. aśva. patra. apūpādiḥ.
Nyāsa2: vibhāṣā havirapūpādibhyaḥ. , 5.1.4 haviḥśabdo gavādiṣu paṭha()te, tena tasmānnit See More
vibhāṣā havirapūpādibhyaḥ. , 5.1.4 haviḥśabdo gavādiṣu paṭha()te, tena tasmānnityaṃ yatā bhavitavyam(). atra haviṃrviśeṣāṇāṃ grahaṇam(), nasvarūpasyeti; ugavādisūtre svarūpaparibhāṣāyā upasthānāt(). na hi tatra sopatiṣṭhamānā kenaciniṃ()navāryate, tena svarūpasyaiva grahaṇam(). tatra svarūpagrahaṇe satīha svarūpaparibhāṣā nopatiṣṭhate; anyathā hi yadyatrāpi svarūpagrahaṇaṃ syāt(), tataḥ svatantra ekasmāt? śabdāt? nityaśca yato vidhiḥ syādanityaścetyubhayamekatra nopapadyata iti na bhavati viparyayaḥ. atha vā-haviḥśabdasyehi pṛthagupādānādarthapradhānatvamavasīyate, anyathā hrapūpādiṣveva paṭhediti. "annavikārebhyaśca" iti. annavikāraḥ=annaprakārāḥ, te ca pratayayamutpādayanti vibhāṣā-udanyāḥ, udanīyā iti. yadyevam(), apūpādīnāṃ kiṇvaparyantānāmatra vikāratvādeva siddhatvāt? pāṭho'narthako jāyate? yadā tarhi kenacidākārasādṛśyenāpūpādayo'rthāntare upacaryante, tadarthameṣāṃ pāṭhaḥ. kiṃñcānnavikāragrahaṇenāpūpādiṣu pratyamicchata ihāpi syāt()--yavāpūpāḥ, vrīhitaṇḍulā iti. pratipadapāṭhe tu grahaṇavattvāt? tadandavidhiḥ paryudasto bhavati. nanu ca "asamāse niṣkādibhyaḥ" 5.1.20 ityasamāsagrahaṇādbhavitavyamevātra tadantavidhinā, etenāsamāsagrahaṇena pūrvatra tadantavidhirastītyeṣo'rthaḥ pratipādyate? satyametat(); apūpādiṣu pratipadapāṭhasāmathryānna bhaviṣyati॥
Bālamanoramā1: vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādibhyaśca prākkrītīyeṣvartheṣu yadvā
syā Sū #1642 See More
vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādibhyaśca prākkrītīyeṣvartheṣu yadvā
syādityarthaḥ. pakṣe chaḥ. āmikṣyaṃ dadhīti. āmikṣāyai hitamityarthaḥ. tapte payasi
dadhni nikṣipte sati yaddhnībhūtaṃ niṣpadyate sā āmikṣetyucyate.
Bālamanoramā2: vibhāṣā havirapūpādibhyaḥ 1642, 5.1.4 vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādib See More
vibhāṣā havirapūpādibhyaḥ 1642, 5.1.4 vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādibhyaśca prākkrītīyeṣvartheṣu yadvā syādityarthaḥ. pakṣe chaḥ. āmikṣyaṃ dadhīti. āmikṣāyai hitamityarthaḥ. tapte payasi dadhni nikṣipte sati yaddhnībhūtaṃ niṣpadyate sā āmikṣetyucyate.
Tattvabodhinī1: vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥśabdasya pāṭhādiha haviviśeṣaṇāṃ graha Sū #1267 See More
vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥśabdasya pāṭhādiha haviviśeṣaṇāṃ grahaṇam. na
ca gavādiṣveva havirviśeṣaṇāṃ grahaṇaṃ kiṃ na syāditi vācyam, asaṃjātaviro?dhitvena
tatra svarūpagrahaṇasya nyāyyatvāt. apūpyamiti. apūpebhyo hitaṃ cūrṇamityarthaḥ.
apūpa, taṇḍula, pṛthak, musala, karṇaveṣṭaketyādyapūpādigaṇe annavikārebhyeśceti
paṭha\ufffdte. annavikārāḥ=annaprakārā adanīyaviśeṣāstebhyo yadvā syāditi tadarthaḥ.
ādanyā odanīyāstaṇḍulāḥ. evaṃ cānenaiva gaṇasūtreṇa siddhe apūpādīnāṃ keṣācidgaṇe
pāṭhaḥ prapañcārthaḥ.
Tattvabodhinī2: vibhāṣā havirapūpādibhyaḥ 1267, 5.1.4 vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥś See More
vibhāṣā havirapūpādibhyaḥ 1267, 5.1.4 vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥśabdasya pāṭhādiha haviviśeṣaṇāṃ grahaṇam. na ca gavādiṣveva havirviśeṣaṇāṃ grahaṇaṃ kiṃ na syāditi vācyam, asaṃjātaviro()dhitvena tatra svarūpagrahaṇasya nyāyyatvāt. apūpyamiti. apūpebhyo hitaṃ cūrṇamityarthaḥ. apūpa, taṇḍula, pṛthak, musala, karṇaveṣṭaketyādyapūpādigaṇe annavikārebhyeśceti paṭha()te. annavikārāḥ=annaprakārā adanīyaviśeṣāstebhyo yadvā syāditi tadarthaḥ. ādanyā odanīyāstaṇḍulāḥ. evaṃ cānenaiva gaṇasūtreṇa siddhe apūpādīnāṃ keṣācidgaṇe pāṭhaḥ prapañcārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents