Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: खार्या ईकन् khāryā īkan
Individual Word Components: khāryāḥ īkan
Sūtra with anuvṛtti words: khāryāḥ īkan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), ṭhañ (5.1.18), ṭhak (5.1.19), adhyardhapūrvadvigoḥ (5.1.28)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affix ûkan (_/_((īka))) comes in the Ârhûya senses (5.1.37-63), after the word khârû, when preceded by the word adhyardha or a Numeral occasioning a Dvigu. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] īkaN is introduced [after 3.1.2 the nominal stem 4.1.1] khārī `n. of measure' [co-occurring with ádhy-ardha-° as a preceding member in composition and as final member in a Dvigú compound 28 to denote the meanings listed in 19-63 of this section]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.18, 5.1.19, 5.1.28

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:khāryāḥ īkan kevalāyāḥ ca |*
2/8:khāryāḥ īkan kevalāyāḥ ca iti vaktavyam |
3/8:khārīkam |
4/8:kākiṇyāḥ ca upasaṅkhyānam |kākiṇyāḥ ca upasaṅkhyānam kartavyam |*
5/8:adhyardhakākiṇīkam dvikākiṇīkam |
See More


Kielhorn/Abhyankar (II,349.20-350.4) Rohatak (IV,38)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād dvigośca khārīśabna   See More

Kāśikāvṛttī2: khāryā īkan 5.1.33 adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād d   See More

Nyāsa2: khāryā īkan. , 5.1.33 khārīśabdasya parimāṇavācitvāṭṭhañi prāpte tasyekan? vid   See More

Bālamanoramā1: khāryā īkan. `adhyadrdhapūrvā'diti dvigoriti cānuvartata ityabhipretyodāhar   See More

Bālamanoramā2: khāryā īkan , 5.1.33 khāryā īkan. "adhyadrdhapūrvā"diti dvigoriti nu   See More

Tattvabodhinī1: khāryāḥ. `tadasya parimāṇa'miti ṭhañi prāpte tasya ca luki prāpte īkanvidh Sū #1294   See More

Tattvabodhinī2: khāryā īkan 1294, 5.1.33 khāryāḥ. "tadasya parimāṇa"miti ṭhañi ppte    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions