Kāśikāvṛttī1: adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād dvigośca
khārīśabdāna See More
adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād dvigośca
khārīśabdānatātārhīyeṣvartheṣu īkan pratyayo bhavati. adhyardhakhārīkam. dvikhārīkam.
kevalāyāśca iti vaktavyam. khārīkam. kākiṇyāśca upasaṅkhyānam. adhyardhakākiṇīkam.
dvikākiṇīkam. trikākiṇīkam. kevalāyāśca. kākiṇīkam.
Kāśikāvṛttī2: khāryā īkan 5.1.33 adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād d See More
khāryā īkan 5.1.33 adhyardhapūrvad dvigoḥ ityeva adhyardhapūrvāt prātipadikād dvigośca khārīśabdānatātārhīyeṣvartheṣu īkan pratyayo bhavati. adhyardhakhārīkam. dvikhārīkam. kevalāyāśca iti vaktavyam. khārīkam. kākiṇyāśca upasaṅkhyānam. adhyardhakākiṇīkam. dvikākiṇīkam. trikākiṇīkam. kevalāyāśca. kākiṇīkam.
Nyāsa2: khāryā īkan. , 5.1.33 khārīśabdasya parimāṇavācitvāṭṭhañi prāpte tasyekan? vidhī See More
khāryā īkan. , 5.1.33 khārīśabdasya parimāṇavācitvāṭṭhañi prāpte tasyekan? vidhīyate.
"kevalāyāśceti vaktavyam()" iti. kevalo yo'samastaḥ khārīśabdastataścekan? bhavatītye tadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--ikanniti vaktavye yadikanomātrādhikasya vidhānaṃ tadanyadapyatra kiñcadbhavatīti sūcayati, tena kevalādapi khārīśabdādīkan? bhavatīti. kathaṃ punarikani rūpaṃ sidhyati? savarṇadīrghatvena. nanu ca yasyeti lopaḥ (6.4.148) prāpnoti? naitadasti; yadi hi yasyeti lopaḥ syāt(), ṭanameva brāūyāt().
"kākiṃṇyāścopasaṃkhyānam()" iti. upasaṃkhyānaśabdasya pratipādanamarthaḥ. pratipādanaṃ tu tasyaivādhikasūcanārthasyekano vidhānamāśritya katrtavyam().
"kevalāyāścetyupasaṃkyānam()" ["kevalāyāśca" ityeva-kāśikā] iti. upasaṃkhayanaśabdasya pratapādanamarthaḥ. pūrvavat? prakṛtena sambandhaḥ॥
Bālamanoramā1: khāryā īkan. `adhyadrdhapūrvā'diti dvigoriti cānuvartata ityabhipretyodāhar See More
khāryā īkan. `adhyadrdhapūrvā'diti dvigoriti cānuvartata ityabhipretyodāharati–
adhyarthakhārīkaṃ, dvikhārīkamiti. `tadasya parimāṇa'miti ṭhañi tasya ca luki prāpte
īkan.
Bālamanoramā2: khāryā īkan , 5.1.33 khāryā īkan. "adhyadrdhapūrvā"diti dvigoriti cānu See More
khāryā īkan , 5.1.33 khāryā īkan. "adhyadrdhapūrvā"diti dvigoriti cānuvartata ityabhipretyodāharati--adhyarthakhārīkaṃ, dvikhārīkamiti. "tadasya parimāṇa"miti ṭhañi tasya ca luki prāpte īkan.
Tattvabodhinī1: khāryāḥ. `tadasya parimāṇa'miti ṭhañi prāpte tasya ca luki prāpte īkanvidh Sū #1294 See More
khāryāḥ. `tadasya parimāṇa'miti ṭhañi prāpte tasya ca luki prāpte īkanvidhīyate.
kanvidhau `ke'ṇaḥ'iti hyasvaḥ syāt. ikanvidhāvapi `yasyeti ce'ti lopādiṣṭaṃ na
sidhyatīti bhāvaḥ.
Tattvabodhinī2: khāryā īkan 1294, 5.1.33 khāryāḥ. "tadasya parimāṇa"miti ṭhañi prāpte See More
khāryā īkan 1294, 5.1.33 khāryāḥ. "tadasya parimāṇa"miti ṭhañi prāpte tasya ca luki prāpte īkanvidhīyate. kanvidhau "ke'ṇaḥ"iti hyasvaḥ syāt. ikanvidhāvapi "yasyeti ce"ti lopādiṣṭaṃ na sidhyatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents