Kāśikāvṛttī1:
kambalāt prākkrītīyeṣvartheṣu yat pratyayo bhavati saṃjñāyāṃ viṣaye. chasya
apav
See More
kambalāt prākkrītīyeṣvartheṣu yat pratyayo bhavati saṃjñāyāṃ viṣaye. chasya
apavādaḥ. kambalyam ūrṇāpalaśatam. saṃjñāyām iti kim? kambalīyā ūrṇā.
Kāśikāvṛttī2:
kaṃvalāc ca saṃjñāyām 5.1.3 kambalāt prākkrītīyeṣvartheṣu yat pratyayo bhavati
See More
kaṃvalāc ca saṃjñāyām 5.1.3 kambalāt prākkrītīyeṣvartheṣu yat pratyayo bhavati saṃjñāyāṃ viṣaye. chasya apavādaḥ. kambalyam ūrṇāpalaśatam. saṃjñāyām iti kim? kambalīyā ūrṇā.
Nyāsa2:
kambalācca saṃjñāyām?. , 5.1.3 nanu "aparimāṇavistācitakambalyebhyaḥ"
See More
kambalācca saṃjñāyām?. , 5.1.3 nanu "aparimāṇavistācitakambalyebhyaḥ" 4.1.22 iti nipātanādeva kambalya iti sidhyati kambalyaṃ hi pariṃmāṇaviśeṣaḥ, itarathā hi kambalyaśabdasya tatra grahaṇamanarthakaṃ syāt(), parimāṇaviśeṣasya kambalyaśabdo nāmadeyam(); ayamapi pratyayaḥ saṃjñāyāṃ vidhīyamānastatraiva bhavati, nānyatra; nahratra kambalyaśabdaḥ saṃjñā, tasmānnārtho'nena? naitadasti; nipātanena hi kambalyaśabdaḥ parimāṇe sādhurityetāvat? pratīyate, na tu yadanto'yamiti. tataścāntasvaritatvaṃ na syāt. tasmāt? svaritatvaparijñānārthamidaṃ katrtavyam(). anantaraśrutasya yato'nukarṣaṇārthaścakāraḥ. nanu svaritatvādeva yadbhaviṣyati? cho'pi tarhi syāt(). nanu ca cchasya sannidhāne prakṛtimātrāccha ukta iti niyamārthamidaṃ syāt(), taccāniṣṭam(), yat? punarniyataviṣaya iti tatsambandhe vidhyarthatā, vidhiniyamayośca vidhereva jyāyān()? naitadasti; chasyāpi sambandhe vidhyarthatā sambhavati. kathaṃ saṃjñāyāmityucyate, saṃjñā cānupāttāvayavārthāpi bhati, tatrānavayavārthānāmaprākkrītīyatvāddhitādyarthābhāve chapratyayārthametat? syāt(), tasmāccakaro yatpratayayānukarṣaṇārthaḥ katrtavyaḥ? na kartavyaḥ; iṣṭato'pyadhikārāṇāṃ pravṛttinivṛttī bhavata iti yata evānuvṛttirbhaviṣyati, na tu cchasya. evaṃ tarhi cakāra ugavādibhya ityanukarṣaṇārthaḥ. kimarthamidam()? sanaṅgvādibhyaḥ paratvādañādayaḥ prāpnuvanti tadbādhanārthamiti. atha gavādiṣveva "kambalācca saṃjñāyām()" iti kasmānna paṭhati? tatra pāṭhe na kaścidgurulāghavakṛto viśeṣa iti yatkiñcidetaditi॥
Bālamanoramā1:
kambalācca. kambalaśabdādyatsyātprākkītīyeṣvartheṣu saṃjñāyāmityarthaḥ.
kambaly Sū #1641
See More
kambalācca. kambalaśabdādyatsyātprākkītīyeṣvartheṣu saṃjñāyāmityarthaḥ.
kambalyamūrṇāpalaśamiti. kambalāya hitamityarthaḥ.
Bālamanoramā2:
kambalācca saṃjñāyām 1641, 5.1.3 kambalācca. kambalaśabdādyatsyātprākkītīyeṣvart
See More
kambalācca saṃjñāyām 1641, 5.1.3 kambalācca. kambalaśabdādyatsyātprākkītīyeṣvartheṣu saṃjñāyāmityarthaḥ. kambalyamūrṇāpalaśamiti. kambalāya hitamityarthaḥ.
Tattvabodhinī1:
kambalācca saṃjñāyām. prākk?rītīyeṣvartheṣu yatsyāt.
chasyāpavādaḥ. Sū #1266
Tattvabodhinī2:
kambalācca saṃjñāyām 1266, 5.1.3 kambalācca saṃjñāyām. prākk()rītīyeṣvartheṣu ya
See More
kambalācca saṃjñāyām 1266, 5.1.3 kambalācca saṃjñāyām. prākk()rītīyeṣvartheṣu yatsyāt. chasyāpavādaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents