Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्‌ viṃśatitriṃśadbhyāṃ ḍvunnasaṃjñāyām‌
Individual Word Components: viṃśatitriṃśad‍bhyām ḍ‍vun asaṃjñāyām
Sūtra with anuvṛtti words: viṃśatitriṃśad‍bhyām ḍ‍vun asaṃjñāyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), ṭhañ (5.1.18), ṭhak (5.1.19)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affix (( vun)) (_/_ ((aka))) comes in the senses taught upto 5.1.63, after the words 'Viṅśati' and 'tṛiṅśat', when it does not denote a Name : the ((ti)) and ((at)) of the base being dropped before this affix. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.1 affix 3.1.1] ḌvuN is introduced [after 3.1.2 the nominal stems 4.1.1] viṁśatí- `20' and triṁśát- `30' [to denote the meanings listed in 19-63 of this section] when not forming a name (á-saṁjñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.18, 5.1.19

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:asañjñāyām iti kimartham |
2/12:triṃśatkaḥ viṃśatkaḥ |
3/12:katham ca atra kan bhavati |
4/12:saṅkhyāyāḥ kan bhavati iti |
5/12:atiśadantāyāḥ iti pratiṣedhaḥ prāpnoti |
See More


Kielhorn/Abhyankar (II,347.10-14) Rohatak (IV,33-34)


Commentaries:

Kāśikāvṛttī1: viṃśatitriṃśadbhyāṃ ḍvun pratyayo bhavati asaṃjñāyāṃ viṣaye ārhīyeṣvartheṣu. viṃ   See More

Kāśikāvṛttī2: viṃśatitriṃśadbhyāṃ ḍvunasaṃjñāyām 5.1.24 viṃśatitriṃśadbhyāṃ ḍvun pratyayo bha   See More

Nyāsa2: viṃśatitiṃ?raśadrabhyāṃ ḍvunasaṃjñāyām?. , 5.1.24 "viṃśakaḥ" iti. &quo   See More

Bālamanoramā1: viṃśatitriśadbhyāṃ. nanvekasūtratve viṃśatitiṃ?raśadbhyāṃ ḍvuneva syāt, kan tu Sū #1667   See More

Bālamanoramā2: viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1667, 5.1.24 viṃśatitriśadbhyāṃ. nanveka   See More

Tattvabodhinī1: kartavya iti. anyathā. tyantaśadantayoḥ paryudāsādiṃ?vaśatitiṃ?raśadbhyāṃ kan d Sū #1287   See More

Tattvabodhinī2: viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1287, 5.1.24 kartavya iti. anyat. tyanta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions