Kāśikāvṛttī1:
viṃśatitriṃśadbhyāṃ ḍvun pratyayo bhavati asaṃjñāyāṃ viṣaye ārhīyeṣvartheṣu.
viṃ
See More
viṃśatitriṃśadbhyāṃ ḍvun pratyayo bhavati asaṃjñāyāṃ viṣaye ārhīyeṣvartheṣu.
viṃśakaḥ. triṃśakaḥ. ti viṃśater ḍiti 6-4-142 iti tilopaḥ. asaṃjñāyām iti kim?
viṃśatikaḥ. triṃśatkaḥ. kathaṃ punaratra kan, yāvatā atiśadantāyāḥ iti paryudāsena
bhavitavyam? yogavibhāgaḥ kariṣyate, viṃśatitriṃśadbhyāṃ kan pratyayo bhavati, tato
ḍvunasaṃjñāyāṃ iti.
Kāśikāvṛttī2:
viṃśatitriṃśadbhyāṃ ḍvunasaṃjñāyām 5.1.24 viṃśatitriṃśadbhyāṃ ḍvun pratyayo bha
See More
viṃśatitriṃśadbhyāṃ ḍvunasaṃjñāyām 5.1.24 viṃśatitriṃśadbhyāṃ ḍvun pratyayo bhavati asaṃjñāyāṃ viṣaye ārhīyeṣvartheṣu. viṃśakaḥ. triṃśakaḥ. ti viṃśater ḍiti 6.4.142 iti tilopaḥ. asaṃjñāyām iti kim? viṃśatikaḥ. triṃśatkaḥ. kathaṃ punaratra kan, yāvatā atiśadantāyāḥ iti paryudāsena bhavitavyam? yogavibhāgaḥ kariṣyate, viṃśatitriṃśadbhyāṃ kan pratyayo bhavati, tato ḍvunasaṃjñāyāṃ iti.
Nyāsa2:
viṃśatitiṃ?raśadrabhyāṃ ḍvunasaṃjñāyām?. , 5.1.24 "viṃśakaḥ" iti. &quo
See More
viṃśatitiṃ?raśadrabhyāṃ ḍvunasaṃjñāyām?. , 5.1.24 "viṃśakaḥ" iti. "ti viṃśaterḍiti" 6.4.142 iti tiśabdasya lopaḥ, ato guṇe 6.1.94 pararūpatvam(). yasyeti 6.4.148 lopo na bhavati; "asidhdavadatrā bhāt()" 6.4.22 iti lopasyāsiddhtvāt(). nanvihāntarvarttinīṃ vibhaktimāśritya padasaṃjñā, tatkathaṃ pararūpatvam()? evaṃ tahrrasiddhatvasyānityatvād? yasyeti lopo bhaviṣyatītyadoṣaḥ.
"kathaṃ punaratra kan()" iti. tiṃ()raśatka ityadhikṛtya praśnaḥ viṃśatika ityatrārthavatastiśabdasya grahaṇāt? paryudāso na pravatrtata iti tamadhikṛtyāsya praśnasyopanyāso nopapadyate. "yogavabhāgaḥ kariṣyate"iti. tiṃ()raśadarthamityabhiprāyaḥ॥
Bālamanoramā1:
viṃśatitriśadbhyāṃ. nanvekasūtratve viṃśatitiṃ?raśadbhyāṃ ḍvuneva syāt,
kan tu Sū #1667
See More
viṃśatitriśadbhyāṃ. nanvekasūtratve viṃśatitiṃ?raśadbhyāṃ ḍvuneva syāt,
kan tu nasyāt, `atiśadantāyā' iti niṣedhādityata āha–yogeti.
viṃśatitriśadbhyāmityekaṃ sūtram. `ḍvunnasaṃjñāyāṃ'mityaparamityarthaḥ. ādyaṃ
vyācaṣṭe–ābhyāṃ kansyāditi. `śasaṅkhyāyā atiśadantāyāḥ'ityataḥ kanityanuvartate
iti bhāvaḥ. dvitīyasūtre viṃśatitiṃ?raśadbhyā'mityanuvṛttibhipretyāha–
asaṃjñāyāmiti. `ābhyā'miti śeṣaḥ. viṃśaka iti. viṃśatyā krīta ityarthaḥ. ḍvun.
akādeśaḥ. `ti viṃśaterḍitī'ti tiśabdasya lopaḥ. tiṃ?raśaka iti. ḍvun. akādeśaḥ.
`ṭe'riti ṭilopaḥ. ādyasūtraṃ pariśeṣātsaṃjñāyāmityabhipretyāha–saṃjñāyāṃ
tviti. kaṃsāt. ityādi spaṣṭam.
Bālamanoramā2:
viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1667, 5.1.24 viṃśatitriśadbhyāṃ. nanvekasū
See More
viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1667, 5.1.24 viṃśatitriśadbhyāṃ. nanvekasūtratve viṃśatitiṃ()raśadbhyāṃ ḍvuneva syāt, kan tu nasyāt, "atiśadantāyā" iti niṣedhādityata āha--yogeti. viṃśatitriśadbhyāmityekaṃ sūtram. "ḍvunnasaṃjñāyāṃ"mityaparamityarthaḥ. ādyaṃ vyācaṣṭe--ābhyāṃ kansyāditi. "śasaṅkhyāyā atiśadantāyāḥ"ityataḥ kanityanuvartate iti bhāvaḥ. dvitīyasūtre viṃśatitiṃ()raśadbhyā"mityanuvṛttibhipretyāha--asaṃjñāyāmiti. "ābhyā"miti śeṣaḥ. viṃśaka iti. viṃśatyā krīta ityarthaḥ. ḍvun. akādeśaḥ. "ti viṃśaterḍitī"ti tiśabdasya lopaḥ. tiṃ()raśaka iti. ḍvun. akādeśaḥ. "ṭe"riti ṭilopaḥ. ādyasūtraṃ pariśeṣātsaṃjñāyāmityabhipretyāha--saṃjñāyāṃ tviti. kaṃsāt. ityādi spaṣṭam.
Tattvabodhinī1:
kartavya iti. anyathā. tyantaśadantayoḥ paryudāsādiṃ?vaśatitiṃ?raśadbhyāṃ kan
d Sū #1287
See More
kartavya iti. anyathā. tyantaśadantayoḥ paryudāsādiṃ?vaśatitiṃ?raśadbhyāṃ kan
durlabha iti bhāvaḥ. viṃśaka ithi. `ti viṃśaterḍitī'ti tiśabdasya lopaḥ.\r\nārdhācceti
vaktavyam. ardhika iti. ardhaśabdasya kārṣāpaṇārddhe
ruñatvādbhāgavadapekṣayā'trā'sāmarthaṃ nāśahkyam. prakaraṇādivaśena bhāvaviśeṣe vijñāte
sati nāstya[syā']sāmathryamiti bodhyam. etenā'rdhaśabdasya sāpekṣatvāttadantādeva
ṭiṭhan, droṇārdhikaḥ prasthārdhika iti keṣāṃciduktiḥ parāstā.
Tattvabodhinī2:
viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1287, 5.1.24 kartavya iti. anyathā. tyanta
See More
viṃśatitiṃ?raśadbhyāṃ ḍvunnasaṃjñāyām 1287, 5.1.24 kartavya iti. anyathā. tyantaśadantayoḥ paryudāsādiṃ()vaśatitiṃ()raśadbhyāṃ kan durlabha iti bhāvaḥ. viṃśaka ithi. "ti viṃśaterḍitī"ti tiśabdasya lopaḥ.ārdhācceti vaktavyam. ardhika iti. ardhaśabdasya kārṣāpaṇārddhe ruñatvādbhāgavadapekṣayā'trā'sāmarthaṃ nāśahkyam. prakaraṇādivaśena bhāvaviśeṣe vijñāte sati nāstya[syā']sāmathryamiti bodhyam. etenā'rdhaśabdasya sāpekṣatvāttadantādeva ṭiṭhan, droṇārdhikaḥ prasthārdhika iti keṣāṃciduktiḥ parāstā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents