Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: होत्राभ्यश्छः hotrābhyaśchaḥ
Individual Word Components: hotrābhyaḥ chaḥ
Sūtra with anuvṛtti words: hotrābhyaḥ chaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (5.1.119), bhāvaḥ (5.1.119), tvatalau (5.1.119), karmaṇi (5.1.124), vuñ (5.1.132)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix ((cha)) (((īya))) comes in the sense of 'nature or action thereof', after words expressing Hotrâ priests. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] cha is introduced [after 3.1.2 the nominal stem 4.1.1] comprising cognates of hótrā (names of sacrificial priests) [ending in 1.1.72 the sixth sUP triplet to denote its state/condition 119 or duty/function 124]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.119, 5.1.124


Commentaries:

Kāśikāvṛttī1: gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyaḥ chaḥ pratyayo bhavati bva   See More

Kāśikāvṛttī2: hotrābhyaś chaḥ 5.1.135 gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyach   See More

Nyāsa2: hotrābhyāśchaḥ. , 5.1.134 tvataloḥ prāptayoścho vidhīyate

Bālamanoramā1: hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti bhāvaḥ. ṛtvigviśeṣacibhya Sū #1777   See More

Bālamanoramā2: hotrābhyaśchaḥ 1777, 5.1.134 hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti b   See More

Tattvabodhinī1: hotrāśabda iti. juhoteruān. Sū #1369

Tattvabodhinī2: hotrābhyaśchaḥ 1369, 5.1.134 hotrāśabda iti. juhoteruān.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions