Kāśikāvṛttī1: gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyaḥ chaḥ pratyayo bhavati bhāva See More
gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ.
acchāvākasya bhāvaḥ karma vā acchāvādīyam. mitrāvaruṇīyam. brāhmaṇācchaṃsīyam.
āgnīdhrīyam. pratiprasthītriyam. tvaṣṭrīyam. potrīyam. bahuvacanaṃ
svarūpavidhinirāsārtham.
Kāśikāvṛttī2: hotrābhyaś chaḥ 5.1.135 gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyaḥ ch See More
hotrābhyaś chaḥ 5.1.135 gotrāśabdaḥ ṛtvigviśeṣavacanaḥ. ṛtvigviśeṣavācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ. acchāvākasya bhāvaḥ karma vā acchāvādīyam. mitrāvaruṇīyam. brāhmaṇācchaṃsīyam. āgnīdhrīyam. pratiprasthītriyam. tvaṣṭrīyam. potrīyam. bahuvacanaṃ svarūpavidhinirāsārtham.
Nyāsa2: hotrābhyāśchaḥ. , 5.1.134 tvataloḥ prāptayoścho vidhīyate॥
Bālamanoramā1: hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti bhāvaḥ.
ṛtvigviśeṣavācibhyaḥ Sū #1777 See More
hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti bhāvaḥ.
ṛtvigviśeṣavācibhyaḥ ṣaṣṭha\ufffdntebhyaśchaḥ
syādbhāvakarmaṇorityarthaḥ.acchāvākīyamiti. `ā ca tvā'diti tvatalorapi sarvatra
samāveśo bodhyaḥ.
Bālamanoramā2: hotrābhyaśchaḥ 1777, 5.1.134 hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti b See More
hotrābhyaśchaḥ 1777, 5.1.134 hotrābhyaśchaḥ. ṛtvigvācīti. yājñikaprasiddheriti bhāvaḥ. ṛtvigviśeṣavācibhyaḥ ṣaṣṭha()ntebhyaśchaḥ syādbhāvakarmaṇorityarthaḥ.acchāvākīyamiti. "ā ca tvā"diti tvatalorapi sarvatra samāveśo bodhyaḥ.
Tattvabodhinī1: hotrāśabda iti. juhoteruān. Sū #1369
Tattvabodhinī2: hotrābhyaśchaḥ 1369, 5.1.134 hotrāśabda iti. juhoteruān.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents