Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: छदिरुपधिबलेः ढञ् chadirupadhibaleḥ ḍhañ
Individual Word Components: chadirupadhibaleḥ ḍhañ
Sūtra with anuvṛtti words: chadirupadhibaleḥ ḍhañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), tadartham (5.1.12), vikṛteḥ (5.1.12), prakṛtau (5.1.12)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.1 (1prākkrītāc chaḥ)

Description:

The affix (( hañ)) (±/((eya))) comes, in the sense of a primitive serviceable for a product, after the words 'chhadis', 'upadhi', and 'bali', denoting the product. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ḍhaÑ is introduced [after 3.1.2 the nominal stems 4.1.1] chadís- `roof', upa-dhí- `part of a wheel between the nave and the circumference, spokes' and balí- `sacrificial offering' [ending in 1.1.72 the fourth sUP triplet 5 and denoting a by-product to denote the source 12]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.5, 5.1.12

Mahābhāṣya: With kind permission: Dr. George Cardona

1/46:upadhyartham iti pratyayānupapattiḥ | upadhyartham iti pratyayasya iha anupapattiḥ |*
2/46:kim kāraṇam |
3/46:upadhyabhāvāt |
4/46:vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam |
5/46:na ca upadhisañjñikāyāḥ vikṛteḥ prakṛtiḥ asti |
See More


Kielhorn/Abhyankar (II,341.22-342.20) Rohatak (IV,17-19)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau 5-1-1   See More

Kāśikāvṛttī2: chadirupadhibaler ḍhañ 5.1.13 chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati t   See More

Nyāsa2: chadirupadhibalerḍhañ?. , 5.1.13 yadā chadiścarmavikāro vivakṣyate tadāpi ḍhev   See More

Bālamanoramā1: chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-eṣāṃ samāhāradvandve sautrapustva Sū #1653   See More

Bālamanoramā2: chadirupadhibalerḍhañ 1653, 5.1.13 chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-e   See More

Tattvabodhinī1: chadirupadhi. samāhāradvandve sautraṃ puṃstvam. chasyāpavādo'yam. chādiṣeṇīti Sū #1277   See More

Tattvabodhinī2: chadirupadhibalerḍhañ 1277, 5.1.13 chadirupadhi. samāhāradvandve sautraṃ puṃstva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions