Kāśikāvṛttī1: chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau 5-1-1 See More
chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau 5-1-12
ityetasmin viṣaye. chasya apavādaḥ. chādiṣeyāṇi tṛṇāni. aupadheyaṃ dāru.
bāleyāstaṇḍulāḥ. upadhiśabdāt svārthe pratyayaḥ. upadhīyate iti upadhiḥ rathāṅgaṃ
aupadheyam api tadeva dāru.
Kāśikāvṛttī2: chadirupadhibaler ḍhañ 5.1.13 chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati t See More
chadirupadhibaler ḍhañ 5.1.13 chadirādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau 5.1.12 ityetasmin viṣaye. chasya apavādaḥ. chādiṣeyāṇi tṛṇāni. aupadheyaṃ dāru. bāleyāstaṇḍulāḥ. upadhiśabdāt svārthe pratyayaḥ. upadhīyate iti upadhiḥ rathāṅgaṃ aupadheyam api tadeva dāru.
Nyāsa2: chadirupadhibalerḍhañ?. , 5.1.13 yadā chadiścarmavikāro vivakṣyate tadāpi ḍhañev See More
chadirupadhibalerḍhañ?. , 5.1.13 yadā chadiścarmavikāro vivakṣyate tadāpi ḍhañeveṣyate--chādiṣeyaṃ carmeti. nanu ca paratvāt? "carmaṇo'ñ()" (5.1.15) ityañ? prāpnoti? naiṣa doṣaḥ; "carmaṇo'ñ()" ityatra chadiṣo ḍhañanuvarttiṣyate.
yathā chadiḥśabdādvaliśabdāccaturthīsamarthāt? prakṛtivikārabhāve pratyaya upajāyate, tathopadhiṃśabdādapi bhavativyamityāśaṅkyāha--"upadhiśabdāt()" ityādi. atra yuktimāha--"upadhīyate" ityādi. tena "karmaṇyupasarge ghoḥ kiḥ" iti darśayati. tena ca dravyasyānāsāditottarāvasthasyābhidhānam(). yadyupadhiṃśabdādvikṛtivācinaḥ syāt(), evamarthāntare syāt(). na cāsau prakṛtiviśeṣe bhavati. na tūpadhiśabdādvācyasya pratyāntarasya prakṛtivikārabhāvo'sti, abedāt(). tathā hi--yadeva rathāṅgamupadhiśabdenocyate tadevānāsāditottarāvasthamaupadheyaśabdenāpi. syādetat()--yadā bhāvasādhana upadhiṃśabda upadhānamupadhiriti tadā nāsti bhedaḥ, kriyābhidhānāt(); yadāpyupadhiśabdena kriyādravyasya vikāra ucyate tadaupadheyaśabdena ca tatprakṛti dravyam(), ataḥ prakṛtiviśeṣe parapratyayau bhaviṣyatīti? etaccāyuktam(); na hi kriyādravyasya vikāro yujyate; atyantabhedāt(). tasmāt? sthārthaṃ evopadhiṃśabdāt? pratyayo vijñāyate॥
Bālamanoramā1: chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-eṣāṃ samāhāradvandve sautraṃ pustva Sū #1653 See More
chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-eṣāṃ samāhāradvandve sautraṃ pustvam.
ebhyastādathryacatuthryantebhyaḥ prakṛtau vācyāyāṃ ḍhañityarthaḥ. chādiṣeyāṇīti.
chadistṛṇapaṭalaḥ. tasmai imānīti vigrahaḥ. chadirarthānītyarthaḥ. ḍhañi eyādeśe
ṣātparatvāṇṇatvam. bāleyāstaṇḍulā iti. balaye ime iti vigrahaḥ. balyarthā
ityarthaḥ. `karopahārayoḥ puṃsi bali'rityamaraḥ. `bhāgadheyaḥ karo vali'riti ca.
\r\nupadhiśabdāditi. vārtikamidam. upadhīyate iti. akṣadaṇḍāgre upadhīyate=protaṃ
kriyate ityupadhiḥ. `upasarge ghoḥ kiḥ' iti dhāñaḥ kipratyayaḥ. `ātā lopa iṭi
ce'tyāllopaḥ. upadhī rathāṅgamiti. tathā bhāṣyāditi bhāvaḥ.
Bālamanoramā2: chadirupadhibalerḍhañ 1653, 5.1.13 chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-e See More
chadirupadhibalerḍhañ 1653, 5.1.13 chadirupadhibalerḍhañ. chadiṣ, upadhi, bali-eṣāṃ samāhāradvandve sautraṃ pustvam. ebhyastādathryacatuthryantebhyaḥ prakṛtau vācyāyāṃ ḍhañityarthaḥ. chādiṣeyāṇīti. chadistṛṇapaṭalaḥ. tasmai imānīti vigrahaḥ. chadirarthānītyarthaḥ. ḍhañi eyādeśe ṣātparatvāṇṇatvam. bāleyāstaṇḍulā iti. balaye ime iti vigrahaḥ. balyarthā ityarthaḥ. "karopahārayoḥ puṃsi bali"rityamaraḥ. "bhāgadheyaḥ karo vali"riti ca. upadhiśabdāditi. vārtikamidam. upadhīyate iti. akṣadaṇḍāgre upadhīyate=protaṃ kriyate ityupadhiḥ. "upasarge ghoḥ kiḥ" iti dhāñaḥ kipratyayaḥ. "ātā lopa iṭi ce"tyāllopaḥ. upadhī rathāṅgamiti. tathā bhāṣyāditi bhāvaḥ.
Tattvabodhinī1: chadirupadhi. samāhāradvandve sautraṃ puṃstvam. chasyāpavādo'yam. chādiṣeyāṇīti Sū #1277 See More
chadirupadhi. samāhāradvandve sautraṃ puṃstvam. chasyāpavādo'yam. chādiṣeyāṇīti.
chādyate'neneti chadiḥ. `arciśucihusṛpicchādicchardibhya isiḥ'. `ismantrankviṣu
ca'iti hyasvatvam. yadā tu carmavikāraśchadistadā paratvāt `carmaṇo''ñityañ
prāpnoti. pūrvavipratiṣedhena tu ḍhañeveṣyate. chādiṣeyaṃ carma. āha ca `yaññyāvañaḥ
pūrvavipratiṣiddham' `ḍhañ ce'ti. yata udāharaṇaṃ sta[sa]naṅgavyaṃ. sta
[sa]naṅguścarmavikārastadarthaṃ carma. `ugavādibhyaḥ'iti yat. ñyasyodāharaṇamaupānahramiti
anupadaṃ vakṣyati. bāleyā iti. `karopahārayoḥ puṃsi baliḥ prāṇyaṅgaje
stariyā'mityamaraḥ.\r\nupadhiśabdātsvārthe iṣyate. upadhiriti. `upasarge ghoḥ
ki'riti dhāñaḥkiḥ.`āto lopa iti ce'tyalopaḥ vipratiṣedheneti.
`yaññyāvaña'ityādivārtikenetyarthaḥ. nanu ḍhañvidhau chadirityasya, ñyavidhau upānahaśca
viśiṣya grahaṇena `pratipadoktaṃ balīyaḥ'iti siddhe kimanena pūrvavipratiṣedhena?.
atrāhuḥ–`niravakāśatve satyeva pratipadavidhitvaṃ balīyastve prayojakaṃ', na tu
sāvakāśatve'ityanena munivacanenā'numīyate. tena `svampi taḍākāni'ityeva yuktaṃ,
paratvānnumpvṛtteḥ. pratipadoktatvāddīrghamāśritya `svāmpi taḍākānī'ti mataṃ
durbalam. `aptṛn' iti dīrghasya `āpastiṣṭhantī'
pratipadoktatvasyā'balīyastvāditi.
Tattvabodhinī2: chadirupadhibalerḍhañ 1277, 5.1.13 chadirupadhi. samāhāradvandve sautraṃ puṃstva See More
chadirupadhibalerḍhañ 1277, 5.1.13 chadirupadhi. samāhāradvandve sautraṃ puṃstvam. chasyāpavādo'yam. chādiṣeyāṇīti. chādyate'neneti chadiḥ. "arciśucihusṛpicchādicchardibhya isiḥ". "ismantrankviṣu ca"iti hyasvatvam. yadā tu carmavikāraśchadistadā paratvāt "carmaṇo'"ñityañ prāpnoti. pūrvavipratiṣedhena tu ḍhañeveṣyate. chādiṣeyaṃ carma. āha ca "yaññyāvañaḥ pūrvavipratiṣiddham" "ḍhañ ce"ti. yata udāharaṇaṃ sta[sa]naṅgavyaṃ. sta[sa]naṅguścarmavikārastadarthaṃ carma. "ugavādibhyaḥ"iti yat. ñyasyodāharaṇamaupānahramiti anupadaṃ vakṣyati. bāleyā iti. "karopahārayoḥ puṃsi baliḥ prāṇyaṅgaje stariyā"mityamaraḥ.upadhiśabdātsvārthe iṣyate. upadhiriti. "upasarge ghoḥ ki"riti dhāñaḥkiḥ."āto lopa iti ce"tyalopaḥ vipratiṣedheneti. "yaññyāvaña"ityādivārtikenetyarthaḥ. nanu ḍhañvidhau chadirityasya, ñyavidhau upānahaśca viśiṣya grahaṇena "pratipadoktaṃ balīyaḥ"iti siddhe kimanena pūrvavipratiṣedhena(). atrāhuḥ--"niravakāśatve satyeva pratipadavidhitvaṃ balīyastve prayojakaṃ", na tu sāvakāśatve"ityanena munivacanenā'numīyate. tena "svampi taḍākāni"ityeva yuktaṃ, paratvānnumpvṛtteḥ. pratipadoktatvāddīrghamāśritya "svāmpi taḍākānī"ti mataṃ durbalam. "aptṛn" iti dīrghasya "āpastiṣṭhantī"tyudāharaṇe sāvakāśatayā pratipadoktatvasyā'balīyastvāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents