Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वर्णदृढादिभ्यः ष्यञ् च varṇadṛḍhādibhyaḥ ṣyañ ca
Individual Word Components: varṇadṛḍhādibhyaḥ ṣyañ ca
Sūtra with anuvṛtti words: varṇadṛḍhādibhyaḥ ṣyañ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (5.1.119), bhāvaḥ (5.1.119), tvatalau (5.1.119), imanic (5.1.122)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix shyañ (±/((ya))) also comes, as well as imanich, after a word denoting colour, and after the words dri ha &c, in the sense of 'nature thereof'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ṢyaÑ, in addition to (ca) [imáni̱C 122 is introduced after 3.1.2 nominal stems 4.1.1] consisting of color words (várṇa-°) and the class of words beginning with dr̥ḍhá- `firm' [ending in 1.1.72 the sixth sUP triplet to denote their essential condition or state 119]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.119, 5.1.122


Commentaries:

Kāśikāvṛttī1: varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍhā'dibhyaśca ṣyañ pratyayo bhavati, ca   See More

Kāśikāvṛttī2: varṇadṛḍhā'dibhyaḥ ṣyañ ca 5.1.123 varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍ'd   See More

Nyāsa2: varṇadṛḍhādibhyaḥ ṣyañca. , 5.1.122 bahuvacanaṃ prateyakamabhisambadhyate--varṇe   See More

Laghusiddhāntakaumudī1: cādimanic. śauklyam. śuklimā. dārḍhyam. draḍhimā.. Sū #1162

Laghusiddhāntakaumudī2: varṇadṛḍhādibhyaḥ ṣyañca 1162, 5.1.122 cādimanic. śauklyam. śuklimā. dārḍhyam. d   See More

Bālamanoramā1: varṇadṛḍhādibhyaḥ. ṣaṣṭha\ufffdntebhyo varṇavācibhyo dṛḍhādibhyaśca bveyañc Sū #1764   See More

Bālamanoramā2: varṇadṛḍhādibhyaḥ ṣyañca 1764, 5.1.122 varṇadṛḍhādibhyaḥ. ṣaṣṭha()ntebhyo varṇav   See More

Tattvabodhinī1: varṇadṛḍhadibhyaḥ. guṇavacanatvādeva siddhe imanijarthaṃ vacanam. `pṛthumṛdubhṛ Sū #1360   See More

Tattvabodhinī2: varṇadṛḍhādibhyaḥ ṣyañca 1360, 5.1.122 varṇadṛḍhadibhyaḥ. guṇavacanatvādeva sidd   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions