Kāśikāvṛttī1: varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍhā'dibhyaśca ṣyañ pratyayo bhavati,
cakā See More
varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍhā'dibhyaśca ṣyañ pratyayo bhavati,
cakārātimanic ca, tasya bhāvaḥ ityetasmin viṣaye. śuklasya bhāvaḥ śauklyam,
śuklimā, śuklatvam, śuklatā. kārṣṇyam, kṛṣṇimā, kṛṣṇatvam, kṛṣṇatā.
dṛḍhādibhyaḥ dārḍhyam, draḍhimā, dṛḍhatvam, dṛḍhatā. ṣakāro ṅīṣarthaḥ. aucitī. yāthākāmī.
dṛḍha. parivṛḍha. bhṛśa. kṛśa. cakra. āmra. lavaṇa. tāmra. amla. śīta. uṣṇa. jaḍa. badhira.
paṇḍita. madhura. mūrkha. mūka. veryātalābhamatimanaḥ śāradānām. samo matimanasoḥ.
Kāśikāvṛttī2: varṇadṛḍhā'dibhyaḥ ṣyañ ca 5.1.123 varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍhā'd See More
varṇadṛḍhā'dibhyaḥ ṣyañ ca 5.1.123 varṇaviśeṣavācibhyaḥ prātipadikebhyo dṛḍhā'dibhyaśca ṣyañ pratyayo bhavati, cakārātimanic ca, tasya bhāvaḥ ityetasmin viṣaye. śuklasya bhāvaḥ śauklyam, śuklimā, śuklatvam, śuklatā. kārṣṇyam, kṛṣṇimā, kṛṣṇatvam, kṛṣṇatā. dṛḍhādibhyaḥ dārḍhyam, draḍhimā, dṛḍhatvam, dṛḍhatā. ṣakāro ṅīṣarthaḥ. aucitī. yāthākāmī. dṛḍha. parivṛḍha. bhṛśa. kṛśa. cakra. āmra. lavaṇa. tāmra. amla. śīta. uṣṇa. jaḍa. badhira. paṇḍita. madhura. mūrkha. mūka. veryātalābhamatimanaḥ śāradānām. samo matimanasoḥ.
Nyāsa2: varṇadṛḍhādibhyaḥ ṣyañca. , 5.1.122 bahuvacanaṃ prateyakamabhisambadhyate--varṇe See More
varṇadṛḍhādibhyaḥ ṣyañca. , 5.1.122 bahuvacanaṃ prateyakamabhisambadhyate--varṇebhyo dṛḍhādibhyaśceti; tena bahuvacananirdeśādvarṇaśabdena varṇavācināṃ grahaṇamiti vijñāyate, na svarūpagrahaṇe tu varṇaśabdamapi dṛḍhādiṣu evādhīyīta. varṇaśabdaśca guṇaviśeṣasya vācakaḥ; na brāāhṛṇādīnām(). kutaḥ? dṛḍhādibhirguṇavacanaiḥ sāhacaryāt(). ata evāha-dṛḍhādibhiḥ sāhacaryādrūpaviśeṣā eva śuklādayaḥ pratyayamutpādayanti, na tu svarūpaśabdāḥ, nāpi tatparyāyāḥ. katham()? dṛḍhādayo hi guṇā upasarjanaṃ dravye vatrtante. tatsāhacaryādvarṇaśabdā api tatsadṛsā eva gṛhrante. na varṇaśbadasya tatparyāyāṇāṃ vā tādṛśī vṛttirasti; guṇamātravacanatvāt(). varṇadṛḍhādīnāṃ guṇavacanatvādeva siddhe punarvacanamimanijartham(). yadyevam, ṣyañgrahaṇanarthakam(), imanijeva vidheyaḥ, sa ca vibhāṣayaiva prakṛtaḥ? taducyate; avasyaṃ ṣyañgrahaṇamuttarārtha katrtavyam. tatra vā kriyata iha veti nāsti viśeṣaḥ. "śuklimā" iti. pūrvavaṭṭilopaḥ. "draḍhimā" iti. pūrvadṛkārasya rabhāvaḥ.
"aucito, yathākāmī" iti. "ṣidgaurādibhyaśca" 4.1.41 iti ṅīṣ(). "halastaddhitasya" 6.4.150 iti yalopaḥ.
"veyatilābhamatimanaḥśāradānām()" iti paṭha()te. tasyāyamarthaḥ--viśabdāduttareṣāṃ yātādīnāṃ pratyayābhavantīti. viyātatvam, viyātatā, viyātimā, vaiyātyam(). vilābhatā, vilābhatvam(), vailābhyam(), vilābhimā. vimatitvam(), vimatitā, vaimatyam, vimatimā, "igantāt()" 5.1.130 ityaṇ(), vaimatam(). vimanasatvam(), vimanastā, vimanimā, vaimanasyām(). viśāradatvam(), viśāradatā, vaiśāradyam(), viśāradimā. "samo matimanasoḥ" iti. sama uttarayormatimanasoḥ pratyayo bhavati. saṃmatitā, saṃmatitvam(), saṃmatimā, sāṃmatyam(). saṃmanastvam(). saṃmanastā, saṃmanimā, sāṃmanasyam()॥
Laghusiddhāntakaumudī1: cādimanic. śauklyam. śuklimā. dārḍhyam. draḍhimā.. Sū #1162
Laghusiddhāntakaumudī2: varṇadṛḍhādibhyaḥ ṣyañca 1162, 5.1.122 cādimanic. śauklyam. śuklimā. dārḍhyam. d See More
varṇadṛḍhādibhyaḥ ṣyañca 1162, 5.1.122 cādimanic. śauklyam. śuklimā. dārḍhyam. draḍhimā॥
Bālamanoramā1: varṇadṛḍhādibhyaḥ. ṣaṣṭha\ufffdntebhyo varṇavācibhyo dṛḍhādibhyaśca bhāve ṣyañc Sū #1764 See More
varṇadṛḍhādibhyaḥ. ṣaṣṭha\ufffdntebhyo varṇavācibhyo dṛḍhādibhyaśca bhāve ṣyañca
syādityarthaḥ. guṇavacanatvādeva ṣyañi siddhe imanicsamuccayārthaṃ vacanam.
mṛduṃ bhṛśaṃ caiva kṛśaṃ ca dṛḍhameva ca. paripūrvaṃ vṛḍhaṃ caiva ṣaḍetānravidhau smaret' iti
vārtikamarthataḥ saṅgṛhṇāti–pṛthumṛdubhṛśetyādi. tena kṛtayatītyādāviṣṭhavattve'pi
rabhāvo na. draḍhimeti. dṛḍhaśabdādimanici ṛkārasya raḥ. bhraśimā kraśimā draḍhimā
paribrāḍhimā. nanu varṇadṛḍhādīnāṃ ṣyañantānāṃ lokato napuṃsakatvātṣyañaḥ ṣittvasya
kiṃ prayojanamityata āha–ṣo ṅīṣartha iti. aucitīti. ucitaśabdādbrāāhṛṇāditvātṣyañi
lokātstrītvam. śittvānṅīṣi `halastaddhitasye'ti yalopaḥ. ucitastu na dṛḍhādiḥ,
tadgaṇe adarśanāt, inicprasaṅgācca. asyaiva ṣyaña uttarasūtre anuvṛtterihaiva tasya
ṣittvaprayojanakathanamiti bodhyam. yāthākāmīti. kāmamanatikramya yathākāmam. tataḥ svārthe
caturvarṇāditvātṣyañi lokātstrītve ṣittvānṅīṣ.
Bālamanoramā2: varṇadṛḍhādibhyaḥ ṣyañca 1764, 5.1.122 varṇadṛḍhādibhyaḥ. ṣaṣṭha()ntebhyo varṇav See More
varṇadṛḍhādibhyaḥ ṣyañca 1764, 5.1.122 varṇadṛḍhādibhyaḥ. ṣaṣṭha()ntebhyo varṇavācibhyo dṛḍhādibhyaśca bhāve ṣyañca syādityarthaḥ. guṇavacanatvādeva ṣyañi siddhe imanicsamuccayārthaṃ vacanam."pṛthu mṛduṃ bhṛśaṃ caiva kṛśaṃ ca dṛḍhameva ca. paripūrvaṃ vṛḍhaṃ caiva ṣaḍetānravidhau smaret" iti vārtikamarthataḥ saṅgṛhṇāti--pṛthumṛdubhṛśetyādi. tena kṛtayatītyādāviṣṭhavattve'pi rabhāvo na. draḍhimeti. dṛḍhaśabdādimanici ṛkārasya raḥ. bhraśimā kraśimā draḍhimā paribrāḍhimā. nanu varṇadṛḍhādīnāṃ ṣyañantānāṃ lokato napuṃsakatvātṣyañaḥ ṣittvasya kiṃ prayojanamityata āha--ṣo ṅīṣartha iti. aucitīti. ucitaśabdādbrāāhṛṇāditvātṣyañi lokātstrītvam. śittvānṅīṣi "halastaddhitasye"ti yalopaḥ. ucitastu na dṛḍhādiḥ, tadgaṇe adarśanāt, inicprasaṅgācca. asyaiva ṣyaña uttarasūtre anuvṛtterihaiva tasya ṣittvaprayojanakathanamiti bodhyam. yāthākāmīti. kāmamanatikramya yathākāmam. tataḥ svārthe caturvarṇāditvātṣyañi lokātstrītve ṣittvānṅīṣ.
Tattvabodhinī1: varṇadṛḍhadibhyaḥ. guṇavacanatvādeva siddhe imanijarthaṃ vacanam. `pṛthumṛdubhṛ Sū #1360 See More
varṇadṛḍhadibhyaḥ. guṇavacanatvādeva siddhe imanijarthaṃ vacanam. `pṛthumṛdubhṛse'ti
parigaṇanādiha rabhāvo na bhavati—-kṛtamācaṣṭe kṛtayati. ṇāviṣṭhavadbhāvaḥ. aucitīti.
brāāhṛṇāderākṛtigaṇatvāt ṣyañ. `halasataddhitasye'ti yalopaḥ. evaṃ yāthākāmī. dṛḍha,
vṛḍha, parivṛḍha. bhṛśa, kṛśa, ityādi. atra dve gaṇasūtre—
`veryātalābhamatimanaḥśāradānām'. viśabdāduttare ye yātādayaḥ pañca tadantānāṃ
samāsānāmanantaraḥ ṣyañ bhavatītvarthaḥ. viyātatvaṃ. viyātatā. viyātimā. vaiyātyam.
vilābhimā. vailābyam. vimatimā. vaimatyam. igantatvādaṇapi—-vaimatam. vimanimā.
vaimanasyam. viśāradimā. vaiśāradyam. tvataloḥ samāveśena—vilābhatvam.
bilābhatetyādīnyapyūhrāni. `samo matimanasoḥ'. samaḥ pare ye mati manasī tadantayoḥ
samāsayoranantaraḥ ṣyañ bhavatītyarthaḥ. saṃmatitvam. saṃmatitā. saṃmatimā. sāṃmātyam.
igantatvādaṇi—sāṃmatam. saṃmanastvam. saṃmanastā. saṃmanimā. sāṃmanasyam.
Tattvabodhinī2: varṇadṛḍhādibhyaḥ ṣyañca 1360, 5.1.122 varṇadṛḍhadibhyaḥ. guṇavacanatvādeva sidd See More
varṇadṛḍhādibhyaḥ ṣyañca 1360, 5.1.122 varṇadṛḍhadibhyaḥ. guṇavacanatvādeva siddhe imanijarthaṃ vacanam. "pṛthumṛdubhṛse"ti parigaṇanādiha rabhāvo na bhavati----kṛtamācaṣṭe kṛtayati. ṇāviṣṭhavadbhāvaḥ. aucitīti. brāāhṛṇāderākṛtigaṇatvāt ṣyañ. "halasataddhitasye"ti yalopaḥ. evaṃ yāthākāmī. dṛḍha, vṛḍha, parivṛḍha. bhṛśa, kṛśa, ityādi. atra dve gaṇasūtre---"veryātalābhamatimanaḥśāradānām". viśabdāduttare ye yātādayaḥ pañca tadantānāṃ samāsānāmanantaraḥ ṣyañ bhavatītvarthaḥ. viyātatvaṃ. viyātatā. viyātimā. vaiyātyam. vilābhimā. vailābyam. vimatimā. vaimatyam. igantatvādaṇapi----vaimatam. vimanimā. vaimanasyam. viśāradimā. vaiśāradyam. tvataloḥ samāveśena---vilābhatvam. bilābhatetyādīnyapyūhrāni. "samo matimanasoḥ". samaḥ pare ye mati manasī tadantayoḥ samāsayoranantaraḥ ṣyañ bhavatītyarthaḥ. saṃmatitvam. saṃmatitā. saṃmatimā. sāṃmātyam. igantatvādaṇi---sāṃmatam. saṃmanastvam. saṃmanastā. saṃmanimā. sāṃmanasyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents