Kāśikāvṛttī1: ākālikaṭiti nipātyate ādyantavacane. samānakālaśabdasya ākālaśabda ādeśaḥ. ādyan See More
ākālikaṭiti nipātyate ādyantavacane. samānakālaśabdasya ākālaśabda ādeśaḥ. ādyantayośca
etad viśeṣaṇam. ikaṭ pratyayaśca nipātyate. samānakālau ādyantau asya ākālikaḥ
stanayitnuḥ. ākālikī vidyut. janmanā tulyakālavināśā. utpādānantaraṃ
vināśinītyarthaḥ. ākālāṭ ṭhaṃśca. cāt ṭhañ ca. ākālikā vidyut. ṭhañaḥ pūrṇo 'vadhiḥ.
Kāśikāvṛttī2: ākālikaḍādyantavacane 5.1.114 ākālikaṭiti nipātyate ādyantavacane. samānakālaśa See More
ākālikaḍādyantavacane 5.1.114 ākālikaṭiti nipātyate ādyantavacane. samānakālaśabdasya ākālaśabda ādeśaḥ. ādyantayośca etad viśeṣaṇam. ikaṭ pratyayaśca nipātyate. samānakālau ādyantau asya ākālikaḥ stanayitnuḥ. ākālikī vidyut. janmanā tulyakālavināśā. utpādānantaraṃ vināśinītyarthaḥ. ākālāṭ ṭhaṃśca. cāt ṭhañ ca. ākālikā vidyut. ṭhañaḥ pūrṇo 'vadhiḥ.
Nyāsa2: ākālikaḍadyentavacane. , 5.1.113 ādiḥ=janma, antaḥ=vināśaḥ, tayorvacanamādyantav See More
ākālikaḍadyentavacane. , 5.1.113 ādiḥ=janma, antaḥ=vināśaḥ, tayorvacanamādyantavacanam(). tasmin? satyetannipātanam(). "samānakālāvādyantāvasya" iti. nanu cotpadanavināśayorayaugapadyāt? samanakālatvaṃ na sambhavati, na hranena janmanāśayorekakālatā pratipadyate, kiṃ tarhi? vidyudāderanavasthāyitvapradarśanaparatvādasyetyata āha--"utpādānantaraṃ vināśinītyarthaḥ" iti.
"ākālāṭṭhaṃśca" iti. yadā ṭhan? tadā--ākālikā. yadā ṭhañ? tadā--ākālikī. ākālaśabdaścāyaṃ "āṅ? maryādābhividhyoḥ" 2.1.12 ityavyayībhāvaḥ. ā kālādākālam()--"kugatiprādayaḥ" 2.2.18 iti, tatpuruṣo vā--āvṛttaḥ kāla ākāla iti॥
Bālamanoramā1: ākālikaṭ. samānakālāviti bahuvrīhiḥ. ādyantāviti. uttapattivanāśādityarthaḥ.
sa Sū #363 See More
ākālikaṭ. samānakālāviti bahuvrīhiḥ. ādyantāviti. uttapattivanāśādityarthaḥ.
samānakālasyeti. samānakālaśabdasya ikapratyaye pare ākālādeśo nipātyata ityarthaḥ
nanūtpattivināśayokekakālikatvamasaṃbhavaparāhatamityata āha–āśu vināśīti. lakṣaṇāṃ vinaivāha-
-pūrvadine iti. \r\nākālāṭṭhaṃśceti. ākālaśabdādādyantavacanāṭṭhanpratyayaśca
vaktavya ityarthaḥ. cāṭṭhañ. ākālikā vidyuditi. ṭhani ṭāp. ṭhañi tu ṅīp. ākālikī.
arthaḥ prāgvat.
*
itaḥ ṣaḍiti. `ṛṣī gatau' ityataḥ prāgityarthaḥ.
Bālamanoramā2: ākālikaḍādyantavacane 363, 5.1.113 ākālikaṭ. samānakālāviti bahuvrīhiḥ. ādyantāv See More
ākālikaḍādyantavacane 363, 5.1.113 ākālikaṭ. samānakālāviti bahuvrīhiḥ. ādyantāviti. uttapattivanāśādityarthaḥ. samānakālasyeti. samānakālaśabdasya ikapratyaye pare ākālādeśo nipātyata ityarthaḥ nanūtpattivināśayokekakālikatvamasaṃbhavaparāhatamityata āha--āśu vināśīti. lakṣaṇāṃ vinaivāha--pūrvadine iti. ākālāṭṭhaṃśceti. ākālaśabdādādyantavacanāṭṭhanpratyayaśca vaktavya ityarthaḥ. cāṭṭhañ. ākālikā vidyuditi. ṭhani ṭāp. ṭhañi tu ṅīp. ākālikī. arthaḥ prāgvat. ***** iti bālamanoramāyām prāgvatīyasya ṭhañaḥ pūrṇo'vadhiḥ. *****tiṅante tudādayaḥ.atha śavikaraṇā dhātavo nirūpyante. itaḥ ṣaḍiti. "ṛṣī gatau" ityataḥ prāgityarthaḥ.
Tattvabodhinī1: ākāla ādeśa iti. `nipātyate'iti śeṣaḥ. ādyantau yasyetyādi.
asyetyadhikārā Sū #317 See More
ākāla ādeśa iti. `nipātyate'iti śeṣaḥ. ādyantau yasyetyādi.
asyetyadhikārātṣaṣṭha\ufffdrthe ikaṭ pratyayo nipātyata iti
bhāvaḥ.\r\nākālāṭṭhaṃśca. ākālāṭṭhaṃśceti. vārtikamidam.
pūrṇo'vadhiḥ.\t\r\niti tattvabodhinyāṃ ṭhañadhikāraḥ.
tudādayaḥ.
Tattvabodhinī2: ākālikaḍādyantavacane 317, 5.1.113 ākāla ādeśa iti. "nipātyate"iti śeṣ See More
ākālikaḍādyantavacane 317, 5.1.113 ākāla ādeśa iti. "nipātyate"iti śeṣaḥ. ādyantau yasyetyādi. asyetyadhikārātṣaṣṭha()rthe ikaṭ pratyayo nipātyata iti bhāvaḥ.ākālāṭṭhaṃśca. ākālāṭṭhaṃśceti. vārtikamidam. ṭhañaḥ pūrṇo'vadhiḥ. iti tattvabodhinyāṃ ṭhañadhikāraḥ. tiṅante tudādayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents