Kāśikāvṛttī1: aikāgārikaṭiti nipātyate caure 'bhidheye. ekāgāraṃ prayojanam asya aikāgārikaḥ c See More
aikāgārikaṭiti nipātyate caure 'bhidheye. ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ.
aikāgārikī. kim artham idaṃ nipātyate, yāvatā prayojanam ityeva siddhaṣṭhañ? caure
niyamārthaṃ vacanam. iha mā bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti. ṭhakāraḥ
kāryāvadhāraṇārthaḥ, ṅībeva bhavati na ñitsvaraḥ iti. apare punarikaṭ pratyayaṃ vṛddhiṃ ca
nipātayanti.
Kāśikāvṛttī2: aikāgārikaṭ caure 5.1.113 aikāgārikaṭiti nipātyate caure 'bhidheye. ekāgāraṃ pr See More
aikāgārikaṭ caure 5.1.113 aikāgārikaṭiti nipātyate caure 'bhidheye. ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ. aikāgārikī. kim artham idaṃ nipātyate, yāvatā prayojanam ityeva siddhaṣṭhañ? caure niyamārthaṃ vacanam. iha mā bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti. ṭhakāraḥ kāryāvadhāraṇārthaḥ, ṅībeva bhavati na ñitsvaraḥ iti. apare punarikaṭ pratyayaṃ vṛddhiṃ ca nipātayanti.
Nyāsa2: aikāgārikaṭ? caure. , 5.1.112 "caure niyamārtham()" iti. prakṛtatvācca See More
aikāgārikaṭ? caure. , 5.1.112 "caure niyamārtham()" iti. prakṛtatvācca ṭhaña eva. evaṃ brāuvatā ṭhañāntametannipātyata ityuktaṃ bhavati.
nanu ca ṭakārānubandha evamarthamāsaṅgyate, ṅīvyatā syāditi, sa cātra ṭhañantatvādeva siddhaḥ, tat? kimarthaṃ ṭakāraḥ? ityata āha--"ṭakāraḥ" ityādi. asati hiṭakāre, yathā ṅībbhavati tathā ñitsvaro'pi--ādyudāttatvaṃ syāt. "kāryāvadhāraṇārthaṣṭakāraḥ" kriyate, tena ṅībeva bhavati, na ñitsvaraḥ. "apara ikaṭpratyayaṃ vṛdiṃ()dha ca nipātayanti" iti. teṣāṃ ṅībartha eva ṭakāraḥ. ekaśbado'sahāyarthaḥ, sa cāsahāyavācī draṣṭavyaḥ. asahayagrahaṇaṃ caurasya svārthe, na tūpalakṣaṇaṃ prayojanam()॥
Bālamanoramā1: aikāgārikaṭ caure. ekamagāraṃ prayojanaṃ=prayojakasya corasyeti vigrahe
ekāgāra Sū #1753 See More
aikāgārikaṭ caure. ekamagāraṃ prayojanaṃ=prayojakasya corasyeti vigrahe
ekāgāraśabdādikaṭpratyaye aikāgārikaḍiti nipātyate. ṭittvaṃ ṅībartham.
prayojanamityeya siddhe cora eveti niyamārtha sūtram. ekamityasya vivaraṇam–
asahāyamiti. `eke mukhyānyakevalāḥ' ityamaraḥ. mumuṣiṣoriti. cauryaṃ
kartumicchorityarthaḥ. corasya hi asahāyamagāramiṣṭaṃ, gohāntarasattve
cauryaprakaraṭanaprasaṅgāditi bhāvaḥ. core kim ?. ekāgāraṃ prayojanamasya bhikṣoriti
vākyameva. bhāṣye tu `ekāgārāccore' ityeva suvacaṃ, prakṛtatvāṭṭhañ siddha
ityuktam.
Bālamanoramā2: aikāgārikaṭ caure 1753, 5.1.112 aikāgārikaṭ caure. ekamagāraṃ prayojanaṃ=prayoja See More
aikāgārikaṭ caure 1753, 5.1.112 aikāgārikaṭ caure. ekamagāraṃ prayojanaṃ=prayojakasya corasyeti vigrahe ekāgāraśabdādikaṭpratyaye aikāgārikaḍiti nipātyate. ṭittvaṃ ṅībartham. prayojanamityeya siddhe cora eveti niyamārtha sūtram. ekamityasya vivaraṇam--asahāyamiti. "eke mukhyānyakevalāḥ" ityamaraḥ. mumuṣiṣoriti. cauryaṃ kartumicchorityarthaḥ. corasya hi asahāyamagāramiṣṭaṃ, gohāntarasattve cauryaprakaraṭanaprasaṅgāditi bhāvaḥ. core kim?. ekāgāraṃ prayojanamasya bhikṣoriti vākyameva. bhāṣye tu "ekāgārāccore" ityeva suvacaṃ, prakṛtatvāṭṭhañ siddha ityuktam.
Tattvabodhinī1: aikāgārikaṭ. ṭo ṅībarthaḥ.aikāgārikī. kimarthamidamucyate yāvatā `prayojana03 Sū #1350 See More
aikāgārikaṭ. ṭo ṅībarthaḥ.aikāgārikī. kimarthamidamucyate yāvatā `prayojana'mityeva
ṭhañi siddham?. satyam. caure niyamārthamāvaśyakamidaṃ sūtram. anyathā ekāgāraṃ prayojanaṃ
yasya bhikṣorityatrāpi syāt. nanvevamapi `aikāgārāccaure'iti ṭhañeva niyamyatāṃ
kimaikāgārika iti nipātanena, citkaṇena ca prayojanamiti cet. atrāhuḥ—ṭakāraḥ
kāryāvadhāraṇārthaḥ—ṅībeva bhavati na ñitsvara iti. vṛddhistu
nipātanādbhavatyeveti.
Tattvabodhinī2: aikāgārikaṭ caure 1350, 5.1.112 aikāgārikaṭ. ṭo ṅībarthaḥ.aikāgārikī. kimarthami See More
aikāgārikaṭ caure 1350, 5.1.112 aikāgārikaṭ. ṭo ṅībarthaḥ.aikāgārikī. kimarthamidamucyate yāvatā "prayojana"mityeva ṭhañi siddham(). satyam. caure niyamārthamāvaśyakamidaṃ sūtram. anyathā ekāgāraṃ prayojanaṃ yasya bhikṣorityatrāpi syāt. nanvevamapi "aikāgārāccaure"iti ṭhañeva niyamyatāṃ kimaikāgārika iti nipātanena, citkaṇena ca prayojanamiti cet. atrāhuḥ---ṭakāraḥ kāryāvadhāraṇārthaḥ---ṅībeva bhavati na ñitsvara iti. vṛddhistu nipātanādbhavatyeveti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents