Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विशाखाऽऽषाढादण् मन्थदण्डयोः viśākhā''ṣāḍhādaṇ manthadaṇḍayoḥ
Individual Word Components: viśākhā''ṣāḍhāt aṇ manthadaṇḍayoḥ
Sūtra with anuvṛtti words: viśākhā''ṣāḍhāt aṇ manthadaṇḍayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), tat (5.1.104), asya (5.1.104), prayojanam (5.1.109)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The affix aṇ (±­((a))) comes in the sense of 'that whose purpose is this', after the words viśâkhâ, and ashâ hâ, when the derivative of the first is combined with ((mantha)) and that of the second with ((daṇ a))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] áṆ is introduced [after 3.1.2 the nominal stems 4.1.1] víśākhā and a-ṣāḍh-ā `names of asterisms' [ending in 1.1.72 the first sUP triplet 104 to denote its 104 object, purpose or proper occasion 109 to signify respectively 1.3.10] a churning stick (manthá°) and a staff (°daṇḍáy-oḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.104, 5.1.109


Commentaries:

Kāśikāvṛttī1: viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhavati tadasya prayojanam ityetasmin viṣaye    See More

Kāśikāvṛttī2: viśākhā'ṣāḍhādaṇ manthadaṇḍayoḥ 5.1.110 viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhav   See More

Nyāsa2: viśākhāṣāḍhādaṇmanthadaṇḍayoḥ. , 5.1.109 ṭhañapavādo yogaḥ. mantho'vakṣāro viloḍ   See More

Bālamanoramā1: viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśabdācca prathamāntādasya prayojanamityarthe Sū #1750   See More

Bālamanoramā2: viśākhāṣāḍhādaṇmanthadaṇḍayoḥ 1750, 5.1.109 viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions