Kāśikāvṛttī1:
viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhavati tadasya prayojanam ityetasmin viṣaye
See More
viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhavati tadasya prayojanam ityetasmin viṣaye
yathāsaṅkhyam manthadaṇḍayorabhidheyayoḥ. viśākhā prayojanam asya vaiśākho manthaḥ. āṣāḍho
daṇḍaḥ. cūḍādibhya upasaṅkhyānam. cūḍā prayojanam asya cauḍam. śraddhā prayojanam
asya śrāddham.
Kāśikāvṛttī2:
viśākhā'ṣāḍhādaṇ manthadaṇḍayoḥ 5.1.110 viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhav
See More
viśākhā'ṣāḍhādaṇ manthadaṇḍayoḥ 5.1.110 viśākhāṣaḍhāśabdābhyām aṇ pratyayo bhavati tadasya prayojanam ityetasmin viṣaye yathāsaṅkhyam manthadaṇḍayorabhidheyayoḥ. viśākhā prayojanam asya vaiśākho manthaḥ. āṣāḍho daṇḍaḥ. cūḍādibhya upasaṅkhyānam. cūḍā prayojanam asya cauḍam. śraddhā prayojanam asya śrāddham.
Nyāsa2:
viśākhāṣāḍhādaṇmanthadaṇḍayoḥ. , 5.1.109 ṭhañapavādo yogaḥ. mantho'vakṣāro viloḍ
See More
viśākhāṣāḍhādaṇmanthadaṇḍayoḥ. , 5.1.109 ṭhañapavādo yogaḥ. mantho'vakṣāro viloḍanadaṇḍo vā॥
Bālamanoramā1:
viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśabdācca prathamāntādasya prayojanamityarthe Sū #1750
See More
viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśabdācca prathamāntādasya prayojanamityarthe aṇ
syāt, samudāyena manthe daṇḍe ca kramādgamye satītyarthaḥ. tadāha–ābyāmiti.
sthūṇāmekā nikhāya tasyāṃ rajjudvayamadharottaramāsajya tayo rajjvormanthanadaṇḍa
ūdhrvamāsajyate. yena rajjvā bhrāmitena dadhi viloḍa\ufffdte iti sthitiḥ. tatra
sthūṇā mantha ityucyate. manthānākhyadaṇḍo daṇḍa ucyate. anayorvaiśākhaśabda
āṣāḍhaśabdaśca rūḍhau. tatrāvayavārthābhiniveśo na kartavyaḥ.
cūḍādibhyaḥ pratamāntebhyo'sya prayojanamityarthe aṇityarthaḥ. cauḍamiti.
cūḍāprayojanamasyeti vigrahaḥ. ḍalayorabhedāccaulamityapi. śrāddhamiti. śrataddhā
prayojanamasyeti vigrahaḥ. śraddhāśabdādaṇi śrāddhamityarthaḥ. atra prayojanaśabdaḥ
kāraṇavācī. śraddhāhetukamiti yāvat.
Bālamanoramā2:
viśākhāṣāḍhādaṇmanthadaṇḍayoḥ 1750, 5.1.109 viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśa
See More
viśākhāṣāḍhādaṇmanthadaṇḍayoḥ 1750, 5.1.109 viśākhāṣāḍhāt. viśākhāśabdādāṣāḍhaśabdācca prathamāntādasya prayojanamityarthe aṇ syāt, samudāyena manthe daṇḍe ca kramādgamye satītyarthaḥ. tadāha--ābyāmiti. sthūṇāmekā nikhāya tasyāṃ rajjudvayamadharottaramāsajya tayo rajjvormanthanadaṇḍa ūdhrvamāsajyate. yena rajjvā bhrāmitena dadhi viloḍa()te iti sthitiḥ. tatra sthūṇā mantha ityucyate. manthānākhyadaṇḍo daṇḍa ucyate. anayorvaiśākhaśabda āṣāḍhaśabdaśca rūḍhau. tatrāvayavārthābhiniveśo na kartavyaḥ. cūḍādibhya iti. cūḍādibhyaḥ pratamāntebhyo'sya prayojanamityarthe aṇityarthaḥ. cauḍamiti. cūḍāprayojanamasyeti vigrahaḥ. ḍalayorabhedāccaulamityapi. śrāddhamiti. śrataddhā prayojanamasyeti vigrahaḥ. śraddhāśabdādaṇi śrāddhamityarthaḥ. atra prayojanaśabdaḥ kāraṇavācī. śraddhāhetukamiti yāvat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents