Kāśikāvṛttī1: nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamarthāt priyaḥ ityetasminnar See More
nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamarthāt priyaḥ ityetasminnarthe
yat pratyayo bhavati. hṛdayasya priyaḥ hṛdyaḥ deśaḥ. hṛdyaṃ vanam.
saṃjñādhikārādabhidheyaniyamaḥ. iha na bhavati, hṛdayasya priyaḥ putraḥ iti.
Kāśikāvṛttī2: hṛdayasya priyaḥ 4.4.95 nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamar See More
hṛdayasya priyaḥ 4.4.95 nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamarthāt priyaḥ ityetasminnarthe yat pratyayo bhavati. hṛdayasya priyaḥ hṛdyaḥ deśaḥ. hṛdyaṃ vanam. saṃjñādhikārādabhidheyaniyamaḥ. iha na bhavati, hṛdayasya priyaḥ putraḥ iti.
Nyāsa2: hmadayasya priyaḥ. , 4.4.95 "hmadyaḥ" iti. "hmadayasya hmallekha& See More
hmadayasya priyaḥ. , 4.4.95 "hmadyaḥ" iti. "hmadayasya hmallekha" 6.3.49 ityādinā hmadbhāvaḥ॥
Bālamanoramā1: hmadayasya priyaḥ. ṣaṣṭha\ufffdntāddhṛdayaśabdātpriya ityarthe
yatsyādityarthaḥ Sū #1627
Bālamanoramā2: hmadayasya priyaḥ 1627, 4.4.95 hmadayasya priyaḥ. ṣaṣṭha()ntāddhṛdayaśabdātpriya See More
hmadayasya priyaḥ 1627, 4.4.95 hmadayasya priyaḥ. ṣaṣṭha()ntāddhṛdayaśabdātpriya ityarthe yatsyādityarthaḥ.
Tattvabodhinī1: hmadayasya. prīṇatīti priyaḥ. `igupadhe'ti kaḥ. kṛdyogātkarmaṇi ṣaṣṭhī, al Sū #1254 See More
hmadayasya. prīṇatīti priyaḥ. `igupadhe'ti kaḥ. kṛdyogātkarmaṇi ṣaṣṭhī, alaukike
taddhita prakṛtibhāge tu vacanasāmathryādeva. evamanyatrāpi bodhyam.
Tattvabodhinī2: hmadayasya priyaḥ 1254, 4.4.95 hmadayasya. prīṇatīti priyaḥ. "igupadhe" See More
hmadayasya priyaḥ 1254, 4.4.95 hmadayasya. prīṇatīti priyaḥ. "igupadhe"ti kaḥ. kṛdyogātkarmaṇi ṣaṣṭhī, alaukike taddhita prakṛtibhāge tu vacanasāmathryādeva. evamanyatrāpi bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents