Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हृदयस्य प्रियः hṛdayasya priyaḥ
Individual Word Components: hṛdayasya priyaḥ
Sūtra with anuvṛtti words: hṛdayasya priyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the sense of 'loved' after the word 'h{r}idaya' in the genitive case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yàT 75 is introduced [after 3.1.2 the nominal stem 1.1] hŕdaya- `heart' [ending in 1.1.72] the sixth sUP triplet (hŕdaya-sya) to denote `dear to' (priy-á-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamarthāt priyaḥ ityetasminnar   See More

Kāśikāvṛttī2: hṛdayasya priyaḥ 4.4.95 nirdeśādeva samarthavibhaktiḥ. hṛdayaśabdāt ṣaṣṭhīsamar   See More

Nyāsa2: hmadayasya priyaḥ. , 4.4.95 "hmadyaḥ" iti. "hmadayasya hmallekha&   See More

Bālamanoramā1: hmadayasya priyaḥ. ṣaṣṭha\ufffdntāddhṛdayaśabdātpriya ityarthe yatsyādityarthaḥ Sū #1627

Bālamanoramā2: hmadayasya priyaḥ 1627, 4.4.95 hmadayasya priyaḥ. ṣaṣṭha()ntāddhṛdayaśabtpriya   See More

Tattvabodhinī1: hmadayasya. prīṇatīti priyaḥ. `igupadhe'ti kaḥ. kṛdyogātkarmaṇi ṣaṣṭ, al Sū #1254   See More

Tattvabodhinī2: hmadayasya priyaḥ 1254, 4.4.95 hmadayasya. prīṇatīti priyaḥ. "igupadhe&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions