Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उरसोऽण् च uraso'ṇ ca
Individual Word Components: urasaḥ aṇ ca
Sūtra with anuvṛtti words: urasaḥ aṇ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), nirmite (4.4.93)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((aṇ)) as well as ((yat)) comes after 'uras', in the 3rd case in construction, in the sense of 'made.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] áṆ is introduced in addition to (ca) [yàT 75 after 3.1.2 the nominal stem 1.1] úras- `chest, bosom' [ending in 1.1.72 the third sUP triplet to denote `created' 93]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.93


Commentaries:

Kāśikāvṛttī1: uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt   See More

Kāśikāvṛttī2: uraso 'ṇ ca 4.4.94 uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ praty   See More

Nyāsa2: uraso'ṇ ca. , 4.4.94 "saṃjñādhikārādabhidheyaniyamaḥ" iti. tenorasā ni   See More

Bālamanoramā1: uraso'ṇca. `tṛtīyāntānnirmite ityarthe' iti śeṣaḥ. urasya iti. `aṅdaṅgāt Sū #1626   See More

Bālamanoramā2: uraso'ṇ ca 1626, 4.4.94 uraso'ṇca. "tṛtīyāntānnirmite ityarthe" iti śe   See More

Tattvabodhinī1: putra iti. saṃjñādhikārānneha–urasā nirmitaṃ sukham. Sū #1253

Tattvabodhinī2: uraso'ṇ ca 1253, 4.4.94 putra iti. saṃjñādhikārānneha--urasā nirmitaṃ sukham.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions