Kāśikāvṛttī1: uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt See More
uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt
yat ca. urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ. saṃjñādhikārādabhidheyaniyamaḥ.
Kāśikāvṛttī2: uraso 'ṇ ca 4.4.94 uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ praty See More
uraso 'ṇ ca 4.4.94 uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt yat ca. urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ. saṃjñādhikārādabhidheyaniyamaḥ.
Nyāsa2: uraso'ṇ ca. , 4.4.94 "saṃjñādhikārādabhidheyaniyamaḥ" iti. tenorasā ni See More
uraso'ṇ ca. , 4.4.94 "saṃjñādhikārādabhidheyaniyamaḥ" iti. tenorasā nirmitaṃ sukhamityādau na bhavatīti bhāvaḥ॥
Bālamanoramā1: uraso'ṇca. `tṛtīyāntānnirmite ityarthe' iti śeṣaḥ. urasya iti.
`aṅgādaṅgāt Sū #1626 See More
uraso'ṇca. `tṛtīyāntānnirmite ityarthe' iti śeṣaḥ. urasya iti.
`aṅgādaṅgātsambhavasi hmadayādadhijāyase' iti śruteriti bhāvaḥ. `putra' iti
saṃjñādhikārāllabdham.
Bālamanoramā2: uraso'ṇ ca 1626, 4.4.94 uraso'ṇca. "tṛtīyāntānnirmite ityarthe" iti śe See More
uraso'ṇ ca 1626, 4.4.94 uraso'ṇca. "tṛtīyāntānnirmite ityarthe" iti śeṣaḥ. urasya iti. "aṅgādaṅgātsambhavasi hmadayādadhijāyase" iti śruteriti bhāvaḥ. "putra" iti saṃjñādhikārāllabdham.
Tattvabodhinī1: putra iti. saṃjñādhikārānneha–urasā nirmitaṃ sukham. Sū #1253
Tattvabodhinī2: uraso'ṇ ca 1253, 4.4.94 putra iti. saṃjñādhikārānneha--urasā nirmitaṃ sukham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents