Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गृहपतिना संयुक्ते ञ्यः gṛhapatinā saṃyukte ñyaḥ
Individual Word Components: gṛhapatinā saṃyukte ñyaḥ
Sūtra with anuvṛtti words: gṛhapatinā saṃyukte ñyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((ñya)) comes in the sense of 'joined with', after the word 'g{r}ahapati' in the third case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ñya is introduced [after 3.1.2 the nominal stem 1.1] gr̥ha-patí- `master of the house' [ending in 1.1.72 the third sUP triplet (gr̥ha-patí-nā) to denote `joined with' (sáṁ-yuk-t-e)]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.89


Commentaries:

Kāśikāvṛttī1: nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapatiśabdāt tṛtīyāsamarthāt saṃyukte it   See More

Kāśikāvṛttī2: gṛhapatinā saṃyukte ñyaḥ 4.4.90 nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapat   See More

Nyāsa2: gṛhapitanā saṃyukte ñyaḥ. , 4.4.90 "saṃyukte" iti. sambaddha ityarthaḥ   See More

Bālamanoramā1: gṛhapatinā. asminnarthe gṛhapatiśabdāttṛtīyāntāññyaḥ syādityar#ḥ. gārhapatyo'gn Sū #1622   See More

Bālamanoramā2: gṛhapatinā saṃyukte ñyaḥ 1622, 4.4.90 gṛhapatinā. asminnarthe gṛhapatiśabdāttṛ   See More

Tattvabodhinī1: gārhapatya iti. `gṛhapatine'ti nirdeśādeva tṛtīyāntātpratyayaḥ. `saṃāyā& Sū #1249   See More

Tattvabodhinī2: gṛhapatinā saṃyukte ñyaḥ 1249, 4.4.90 gārhapatya iti. "gṛhapatine"ti n   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions