Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विध्यत्यधनुषा vidhyatyadhanuṣā
Individual Word Components: vidhyati (kriyāpadam) adhanuṣā
Sūtra with anuvṛtti words: vidhyati (kriyāpadam) adhanuṣā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tat (4.4.76)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the sense of 'what pierces it' after a word in the accusative case in construction, provided that, it is not a bow, with which anything is pierced. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 yàT 75 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the second sUP triplet 76] to denote `pierces with [it 76]' (vídh-ya-ti) other than with a bow (á-dhanuṣ-ā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.76


Commentaries:

Kāśikāvṛttī1: tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat pratyayo bhavati, na ced d   See More

Kāśikāvṛttī2: vidhyatyadhanuṣā 4.4.83 tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat p   See More

Nyāsa2: vidhyatyadhanuṣā. , 4.4.83 "padyāḥ" iti. "padyatyatadarthe"    See More

Bālamanoramā1: vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. adhanuṣeti saptamyarthe tṛtīyā. Sū #1615   See More

Bālamanoramā2: vidhyatyadhanuṣā 1615, 4.4.83 vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. ad   See More

Tattvabodhinī1: padyā iti. `padyatyatadarthe'iti padbhāvaḥ. adhanuṣā kim?. coraṃ vidhyati. Sū #1244   See More

Tattvabodhinī2: vidhyatyadhanuṣā 1244, 4.4.83 padyā iti. "padyatyatadarthe"iti padbhāv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions