Kāśikāvṛttī1:
tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat pratyayo bhavati, na ced
d
See More
tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat pratyayo bhavati, na ced
dhanuṣkaraṇaṃ bhavati. pādau vidhyanti padyāḥ śarkarāḥ. ūravyāḥ kaṇṭakāḥ. adhanuṣā iti
kim? pādau vidhyati dhanuṣā. nanu asamarthatvādanabhidhānāc ca pratyayo na bhavati, na hi
dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā
viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti. tena iha na bhavati, cauraṃ vidhyati,
śatruṃ vidhyati devadattaḥ iti.
Kāśikāvṛttī2:
vidhyatyadhanuṣā 4.4.83 tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat p
See More
vidhyatyadhanuṣā 4.4.83 tatiti dvitīyāsamarthād vidhyati ityetasminnarthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati. pādau vidhyanti padyāḥ śarkarāḥ. ūravyāḥ kaṇṭakāḥ. adhanuṣā iti kim? pādau vidhyati dhanuṣā. nanu asamarthatvādanabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti. tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti.
Nyāsa2:
vidhyatyadhanuṣā. , 4.4.83 "padyāḥ" iti. "padyatyatadarthe"
See More
vidhyatyadhanuṣā. , 4.4.83 "padyāḥ" iti. "padyatyatadarthe" 6.3.52 itipādaśabdasya padbhāvaḥ. "ūravyāḥ" iti. "vānto yi pratyaye" 6.1.76 ityavādeśaḥ.
"nanu ca" ityādi. dhanuratra prakṛtyarthaḥ, pratyayārthena vāhraṃ karaṇamapekṣyate, tena sāpekṣamasamarthaṃ bhavatītyasāmathryam? nanu caṭa vyadhanamevātra sāpekṣam, kriyayā karaṇaṃ sambadhyata iti kṛtvā, tacca vyadhanaṃ kriyāpradhānatvādākhyātasya pradhānaṃ bavati, pradhānas sāpekṣasya bhavatyeva vṛttiḥ, yathā-- rājupuraṣo'yamabhirūpa iti? naitadasti; yadyapi kriyāpradhānamākhyātam, tathāpīha pratyayārthaṃ eva pradhānam. pratyayārthasya sādhanaṃ vyaddhā. tathā ca prāguktam---"kriyāpradhānatve'pi cākhyātasya taddhiteḥ svabhāvāt sādhanapradhānaḥ" iti. atha kriyādvāreṇa vyaddhurapi karaṇaṃ pratyapekṣā bhavatīti kalpyate, tathā ca sati prakṛtyarthasyāpi kriyādvāreṇaiva karaṇaṃ pratyapekṣā bhavatīti kena vāryate ! na hi pādau vidhyati dhanuṣeti karaṇavivakṣāyāṃ vyadhanamātrasya pādau karma dhanuṣkaraṇaviśiṣṭasya. tasmādvyadhanasyāpi kriyākaraṇe pratyapekṣetyasāmrathyātpratyayo na bhaviṣyati. "anabhidhānācca" iti. atraivocapapattyanataram. kathaṃ punarupapattyantaramityāha--- "na hi" ityādi. dhanuṣā padya ityukte dhanuṣa padyaṃ pratyupalakṣaṇabhāvaḥ sambhāvyate, yathā--śikhayā parivrājakamadrākṣīdittra śikhayā parivrājakaṃ prati. dhanuṣā saha dṛṣṭaḥ padya ityeṣo'pyarthaścāśaṅkyate. na tu pādau vidhyati dhanuṣetyayamartho vivakṣitaḥ pratīyate. "evaṃ tarhi " ityādinā kriyāviśeṣaṇaparo dhanuṣeti nirdeśaḥ; na dhanuṣaḥ karaṇatvapratiṣedhaḥ. pratiṣedhe pradhānamiti darśayati--"tena" ityādinā. kriyata eva dhanuṣaḥ pratiṣedhaḥ, tena kriyā viśeṣyate. tena cauraṃ vidhyatītyādau na bhaviṣyati. sambhāvyate hi caurādivyadhanakriyayā dhanuṣaḥ karaṇatvam॥
Bālamanoramā1:
vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. adhanuṣeti saptamyarthe tṛtīyā. Sū #1615
See More
vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. adhanuṣeti saptamyarthe tṛtīyā.
dhanuṣo'bhāvaḥ-adhanuḥ, tasminsatītyarthaḥ. arthā'bhāve nañtatpuruṣaḥ, `arthābhāve
avyayībhāve ayaṃ vikalpyate' ityuktatvāt. dvitīyāntādvidhyatītyarthe
yatsyāddhanuṣa karaṇasyā'bhāve satītyarthaḥ. na cettatreti. tatra=vedhane dhanuḥ karaṇaṃ na
cedityarthaḥ. padyā iti. pādaśabdādyati `padyatyatadarthe' iti padbhāvaḥ. adhanuṣeti
kim ?. dhanuṣā coraṃ vidhyati devadattaḥ. atra corādyanna bhavati. na
cā'sāmathryādevātra yanneti vācyaṃ, vidhyatītyasya pratyayārthatvena pradhānatayā
tasya sāpekṣatve'pi sāmathryā'vidhātāt. anyathā `aupagavo devadatta upagunaptṛtvā'
dityādau aṇādikaṃ na syāt, pratyayārthaikadeśasya vyadhanasya
karaṇaviśeṣanityasāpekṣatvācceti śabdenduśekhare vistaraḥ.
Bālamanoramā2:
vidhyatyadhanuṣā 1615, 4.4.83 vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. ad
See More
vidhyatyadhanuṣā 1615, 4.4.83 vidhyatyadhanuṣā. taditi dvitīyāntamanuvartate. adhanuṣeti saptamyarthe tṛtīyā. dhanuṣo'bhāvaḥ-adhanuḥ, tasminsatītyarthaḥ. arthā'bhāve nañtatpuruṣaḥ, "arthābhāve avyayībhāve ayaṃ vikalpyate" ityuktatvāt. dvitīyāntādvidhyatītyarthe yatsyāddhanuṣa karaṇasyā'bhāve satītyarthaḥ. na cettatreti. tatra=vedhane dhanuḥ karaṇaṃ na cedityarthaḥ. padyā iti. pādaśabdādyati "padyatyatadarthe" iti padbhāvaḥ. adhanuṣeti kim?. dhanuṣā coraṃ vidhyati devadattaḥ. atra corādyanna bhavati. na cā'sāmathryādevātra yanneti vācyaṃ, vidhyatītyasya pratyayārthatvena pradhānatayā tasya sāpekṣatve'pi sāmathryā'vidhātāt. anyathā "aupagavo devadatta upagunaptṛtvā" dityādau aṇādikaṃ na syāt, pratyayārthaikadeśasya vyadhanasya karaṇaviśeṣanityasāpekṣatvācceti śabdenduśekhare vistaraḥ.
Tattvabodhinī1:
padyā iti. `padyatyatadarthe'iti padbhāvaḥ. adhanuṣā kim?. coraṃ vidhyati. Sū #1244
See More
padyā iti. `padyatyatadarthe'iti padbhāvaḥ. adhanuṣā kim?. coraṃ vidhyati.
sambhāvyate hi corabyadhane dhanuṣaḥ karaṇatā. yadā tu dhanuṣeti prayujyate tadā
sāpekṣatvādeva na bhavati. evaṃ ca `na cettatra dhanuḥ karaṇa'mityatra `sambhavyate'iti śeṣo
bodhyāḥ.
Tattvabodhinī2:
vidhyatyadhanuṣā 1244, 4.4.83 padyā iti. "padyatyatadarthe"iti padbhāv
See More
vidhyatyadhanuṣā 1244, 4.4.83 padyā iti. "padyatyatadarthe"iti padbhāvaḥ. adhanuṣā kim(). coraṃ vidhyati. sambhāvyate hi corabyadhane dhanuṣaḥ karaṇatā. yadā tu dhanuṣeti prayujyate tadā sāpekṣatvādeva na bhavati. evaṃ ca "na cettatra dhanuḥ karaṇa"mityatra "sambhavyate"iti śeṣo bodhyāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents