Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संज्ञायां जन्याः saṃjñāyāṃ janyāḥ
Individual Word Components: saṃjñāyām janyāḥ
Sūtra with anuvṛtti words: saṃjñāyām janyāḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tat (4.4.76), vahati (4.4.76)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((yat)) comes in the sense of 'what bears it after the word 'janû' being in the 2nd case in contraction, the whole word being a Name. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 yàT 75 is introduced after 3.1.2 the nominal stem 1.1] jánī `a young married woman' [ending in 1.1.72 the second sUP triplet to denote `bears or carries her' 76 to form a name (saṁjñā-y-ām)]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.76


Commentaries:

Kāśikāvṛttī1: tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati ityetasminnarthe yat praty   See More

Kāśikāvṛttī2: saṃjñāyāṃ janyāḥ 4.4.82 tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati i   See More

Nyāsa2: saṃjñāyāṃ janyāḥ. , 4.4.82 astyatra yarbha iti "{in ityeva sūtram-- da.u.}    See More

Bālamanoramā1: saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyarthe yatsyātsaṃjñāyāmityarthaḥ. Sū #1614   See More

Bālamanoramā2: saṃjñāyāṃ janyāḥ 1614, 4.4.82 saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyart   See More

Tattvabodhinī1: janī vadhūriti. `janighasibhyāmiṇ'. `janivadhyośce'ti na vṛddhi. `kṛd Sū #1243   See More

Tattvabodhinī2: saṃjñāyāṃ janyāḥ 1243, 4.4.82 janī vadhūriti. "janighasibhyāmiṇ". &quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions