Kāśikāvṛttī1: tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati ityetasminnarthe yat
praty See More
tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati ityetasminnarthe yat
pratyayo bhavati, samudāyena cet saṃjñāgamyate. janīṃ vahati janyā, jāmāturvayasyā. sā
hi vihārādiṣu jamātṛsamīpaṃ prāpayati. janī vadhūrucyate.
Kāśikāvṛttī2: saṃjñāyāṃ janyāḥ 4.4.82 tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati i See More
saṃjñāyāṃ janyāḥ 4.4.82 tad vahati ityeva. janīśabdād dvitīyāsamarthād vahati ityetasminnarthe yat pratyayo bhavati, samudāyena cet saṃjñāgamyate. janīṃ vahati janyā, jāmāturvayasyā. sā hi vihārādiṣu jamātṛsamīpaṃ prāpayati. janī vadhūrucyate.
Nyāsa2: saṃjñāyāṃ janyāḥ. , 4.4.82 astyatra yarbha iti "{in ityeva sūtram-- da.u.} See More
saṃjñāyāṃ janyāḥ. , 4.4.82 astyatra yarbha iti "{in ityeva sūtram-- da.u.} in sarvadhātubhyaḥ" (da.u.1.46) janayatīti vā. "atra kṛdikārādaktinaḥ" (ga.sū.50) "sarvato'ktinnarthāt" (ga.sū.51) iti ṅīp-- janī, tāṃ vahanti janyāḥ = jāmāturvayasyāḥ. vivāhamānitābhidhīyate. kecittu katrtari jāyate'syāṃ garbha iti "kṛtyalyuṭo bahulam" 3.3.113 iti lyuṭi jananaśabdācca ṅīpi nakārākārayorlopena sādhayanti. nanu ca janīśabdādeva yadvidheyaḥ? sarvakālārthaṃ nipātanamityeke॥
Bālamanoramā1: saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyarthe
yatsyātsaṃjñāyāmityarthaḥ. Sū #1614 See More
saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyarthe
yatsyātsaṃjñāyāmityarthaḥ. janī vadhūriti. jāyate'syāṃ garbha ityarthe
`janighasibhyā'miti janadhātoriṇi `janivadhyośce'ti vṛddhipratiṣedhe `kṛdikārā'diti
ṅīṣi janīśabdasya niṣpatteriti bhāvaḥ. `samāḥ snuṣājanīvadhvaḥ' ityamaraḥ. vahantītyasya
vivaraṇaṃ–`prāpyantī'ti. `varagṛha' miti śeṣaḥ. janyā i.ti. `jāmāturvayasyā' iti
śeṣaḥ. `janyāḥ snigdhā varasya ye' ityamaraḥ.
Bālamanoramā2: saṃjñāyāṃ janyāḥ 1614, 4.4.82 saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyart See More
saṃjñāyāṃ janyāḥ 1614, 4.4.82 saṃjñāyāṃ janyāḥ. janīśabdāddvitīyāntādvahatītyarthe yatsyātsaṃjñāyāmityarthaḥ. janī vadhūriti. jāyate'syāṃ garbha ityarthe "janighasibhyā"miti janadhātoriṇi "janivadhyośce"ti vṛddhipratiṣedhe "kṛdikārā"diti ṅīṣi janīśabdasya niṣpatteriti bhāvaḥ. "samāḥ snuṣājanīvadhvaḥ" ityamaraḥ. vahantītyasya vivaraṇaṃ--"prāpyantī"ti. "varagṛha" miti śeṣaḥ. janyā i.ti. "jāmāturvayasyā" iti śeṣaḥ. "janyāḥ snigdhā varasya ye" ityamaraḥ.
Tattvabodhinī1: janī vadhūriti. `janighasibhyāmiṇ'. `janivadhyośce'ti na vṛddhi. `kṛd Sū #1243 See More
janī vadhūriti. `janighasibhyāmiṇ'. `janivadhyośce'ti na vṛddhi. `kṛdikārā'diti
ṅīṣ. tato'nena sūtreṇa yati janyā=jāmāturvayasyā. sā hi vivādādiṣu vadhūṃ
jāmātṛsamīpaṃ prāpayati. kālidāsastu vadhvā yānavāheṣvapi prāyuṅktaḥ—`yatoti
janyānavadatkumārī'ti. janīṃ vahantīti janyastānityarthaḥ.
Tattvabodhinī2: saṃjñāyāṃ janyāḥ 1243, 4.4.82 janī vadhūriti. "janighasibhyāmiṇ". &quo See More
saṃjñāyāṃ janyāḥ 1243, 4.4.82 janī vadhūriti. "janighasibhyāmiṇ". "janivadhyośce"ti na vṛddhi. "kṛdikārā"diti ṅīṣ. tato'nena sūtreṇa yati janyā=jāmāturvayasyā. sā hi vivādādiṣu vadhūṃ jāmātṛsamīpaṃ prāpayati. kālidāsastu vadhvā yānavāheṣvapi prāyuṅktaḥ---"yatoti janyānavadatkumārī"ti. janīṃ vahantīti janyastānityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents