Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शकटादण् śakaṭādaṇ
Individual Word Components: śakaṭāt aṇ
Sūtra with anuvṛtti words: śakaṭāt aṇ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), tat (4.4.76), vahati (4.4.76)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.75 (1prāgghitād yat)

Description:

The affix ((aṇ)) comes in the sense of 'what bears it,' after the word ((śakaṭa)) in the second case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix] áṆ is introduced [after 3.1.2 the nominal stem 1.1] śakaṭa- `cart' [ending in 1.1.72 the second sUP triplet to denote `bears or carries it' 76]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.76


Commentaries:

Kāśikāvṛttī1: tadvahati ityeva. śakaṭaśabdād dvitīyāsamarthād vahati ityetasminnarthe aṇ praty   See More

Kāśikāvṛttī2: śakaṭādaṇ 4.4.80 tadvahati ityeva. śakaṭaśabdād dvitīyāsamarthād vahati ityetas   See More

Nyāsa2: śakaṭādaṇ. , 4.4.80 rathaśakaṭahalasīrebhyaḥ pratyayavidhānamanarthakam, "t   See More

Bālamanoramā1: agārāntāṭṭhan. tatra niyukta ityeva. nittvānnādivṛddhiḥ. tadāha–devagārika iti. Sū #1601

Bālamanoramā2: śakaṭādaṇa 1612, 4.4.80 śakaṭādaṇ. dvitīyāntācchakaṭaśabdādvahatītyarthe asyād   See More

Tattvabodhinī1: śākaṭo gauriti. nanu `tasyeda 'mityaṇā siddham. yau hi śakaṭaṃ vahati śaka Sū #1241   See More

Tattvabodhinī2: śakaṭādaṇ 1241, 4.4.80 śākaṭo gauriti. nanu "tasyeda "mityaṇā siddham.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions