Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चरति carati
Individual Word Components: carati (kriyāpadam)
Sūtra with anuvṛtti words: carati (kriyāpadam) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a word in the third case in construction, comes the affix ((ṭhak)) in the sense of 'he goes on by means thereof '. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the third sUP triplet 2] to denote `moves or eats with it' (cár-a-ti). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2


Commentaries:

Kāśikāvṛttī1: tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhavati. caratir b   See More

Kāśikāvṛttī2: parati 4.4.8 tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhav   See More

Nyāsa2: carati. , 4.4.8

Laghusiddhāntakaumudī1: tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hastinā carati hāstikaḥ. dadh Sū #1123   See More

Laghusiddhāntakaumudī2: carati 1123, 4.4.8 tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hasti car   See More

Bālamanoramā1: carati. gacchatibhakṣayatīti. `caragatibhakṣaṇayo'riti caradhātorarthadvay Sū #1535   See More

Bālamanoramā2: carati 1535, 4.4.8 carati. gacchatibhakṣayatīti. "caragatibhakṣaṇayo"r   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions