Kāśikāvṛttī1: tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhavati. caratir b See More
tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhavati. caratir bhakṣaṇe
gatau ca vartate. dadhnā carati dadhikaḥ. hāstikaḥ. śākaṭikaḥ.
Kāśikāvṛttī2: parati 4.4.8 tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhav See More
parati 4.4.8 tena iti tṛtīyāsamarthāc carati ityetasminnarthe ṭhak patyayo bhavati. caratir bhakṣaṇe gatau ca vartate. dadhnā carati dadhikaḥ. hāstikaḥ. śākaṭikaḥ.
Nyāsa2: carati. , 4.4.8
Laghusiddhāntakaumudī1: tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hastinā carati hāstikaḥ.
dadh Sū #1123 See More
tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hastinā carati hāstikaḥ.
dadhnā carati dādhikaḥ..
Laghusiddhāntakaumudī2: carati 1123, 4.4.8 tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hastinā car See More
carati 1123, 4.4.8 tṛtīyāntādgacchati bhakṣayatītyarthayoṣṭhak syāt. hastinā carati hāstikaḥ. dadhnā carati dādhikaḥ॥
Bālamanoramā1: carati. gacchatibhakṣayatīti. `caragatibhakṣaṇayo'riti caradhātorarthadvay Sū #1535 See More
carati. gacchatibhakṣayatīti. `caragatibhakṣaṇayo'riti caradhātorarthadvaye vṛtteriti bhāvaḥ.
hāstika iti. ṭhani ike `nastaddhite' iti ṭilopaḥ
Bālamanoramā2: carati 1535, 4.4.8 carati. gacchatibhakṣayatīti. "caragatibhakṣaṇayo"r See More
carati 1535, 4.4.8 carati. gacchatibhakṣayatīti. "caragatibhakṣaṇayo"riti caradhātorarthadvaye vṛtteriti bhāvaḥ. hāstika iti. ṭhani ike "nastaddhite" iti ṭilopaḥ
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents