Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आवसथात् ष्ठल् āvasathāt ṣṭhal
Individual Word Components: āvasathāt ṣṭhal
Sūtra with anuvṛtti words: āvasathāt ṣṭhal pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tatra (4.4.69), vasati (4.4.73)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṣṭhal)) comes in the sense of 'who dwells there' after the word 'âvasatha' in the seventh case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṢṭhaL is introduced [after 3.1.2 the nominal stem 1.1] ā-vas-áth-a- `house' [ending in 1.1.72 the seventh sUP triplet 69 to denote `one lives (there 69)'73]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.69, 4.4.73


Commentaries:

Kāśikāvṛttī1: tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ityetasminnarthe ṣṭhal prat   See More

Kāśikāvṛttī2: āvasathāt ṣṭhal 4.4.74 tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ity   See More

Nyāsa2: āvasthāt ṣṭhal. , 4.4.74

Bālamanoramā1: āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayntātṣṭhalityarthaḥ. āvasatha Sū #1712   See More

Bālamanoramā2: āvasathātṣṭhal 1712, 4.4.74 āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayn   See More

Tattvabodhinī1: āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvasathaḥ. `upasarge vaseḥ&#039 Sū #1323   See More

Tattvabodhinī2: āvasathātṣṭhal 1323, 4.4.74 āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions