Kāśikāvṛttī1: tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ityetasminnarthe ṣṭhal prat See More
tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ityetasminnarthe ṣṭhal pratyayo
bhavati. lakāraḥ svarārthaḥ. ṣakāro ṅīṣarthaḥ. āvasathe vasati āvasathikaḥ. āvasathikī. ṭhakaḥ pūrṇo
'vadhiḥ, ataḥ paramanyaḥ pratyayo vidhīyate.
Kāśikāvṛttī2: āvasathāt ṣṭhal 4.4.74 tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ity See More
āvasathāt ṣṭhal 4.4.74 tatra ityeva. āvasathaśabdāt saptamīsamarthāt vasati ityetasminnarthe ṣṭhal pratyayo bhavati. lakāraḥ svarārthaḥ. ṣakāro ṅīṣarthaḥ. āvasathe vasati āvasathikaḥ. āvasathikī. ṭhakaḥ pūrṇo 'vadhiḥ, ataḥ paramanyaḥ pratyayo vidhīyate.
Nyāsa2: āvasthāt ṣṭhal. , 4.4.74
Bālamanoramā1: āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayntātṣṭhalityarthaḥ. āvasatha Sū #1712 See More
āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayntātṣṭhalityarthaḥ. āvasathaṃ–
gṛham. ṣittvaṃ ṅīṣartham. tadāha–āvasathikīti. \r\nākarṣādityādi.
ślokavārtikamidam–`prāgvahateṣṭhak' ityādau ṭhagiti vā ṣṭhagiti cheda iti
saṃśayanivṛttyartham `ākarṣātṣṭha'liti sūtrabhāṣye paṭhitam. tatra ākarṣādityanena
`ākarṣātṣṭha'liti sūtraṃ vivakṣitam. `parpādibhyaḥ' ityanena `parpādibhyaḥ ṣṭha
nniti sūtraṃ vipakṣitam. `bhastrādibhyaḥ' ityanena `bhastrādibhyaḥ ṣṭha'nniti
sūtraṃ vivakṣitam. kusīdasūtrādityanena `kusīdadaśaikādaśāt ṣṭhanṣṭhacau' iti sūtraṃ
vivakṣitam. āvasathādityanena `āvasathātṣṭha'liti sūtraṃ vivakṣitam. kisarāderityanena
`kisarādibhyaḥ ṣṭha'nniti sūtraṃ vivakṣitam. `prāgvahateṣṭhak' ityadhikāre etaiḥ
sūtrairvihitāḥ ṣaṭ pratyayāḥ ṣita ityarthaḥ. nanu `kusīde'ti sūtre
pratyayadvayavidhānādetatsūtraṣaṭkavihitā sapta pratyayā labhyanta iti ṣaṭ ṣita iti
kathamityata āha–ṣaḍitīti. `ṣa'ḍityanena sūtrābhiprāyaṃ ṣaṭtvaṃ vivakṣitamiti bhāvaḥ.
Bālamanoramā2: āvasathātṣṭhal 1712, 4.4.74 āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayn See More
āvasathātṣṭhal 1712, 4.4.74 āvasathāṣṭhal. tatra vasatītyarthe āvasatātsaptamayntātṣṭhalityarthaḥ. āvasathaṃ--gṛham. ṣittvaṃ ṅīṣartham. tadāha--āvasathikīti. ākarṣādityādi. ślokavārtikamidam--"prāgvahateṣṭhak" ityādau ṭhagiti vā ṣṭhagiti cheda iti saṃśayanivṛttyartham "ākarṣātṣṭha"liti sūtrabhāṣye paṭhitam. tatra ākarṣādityanena "ākarṣātṣṭha"liti sūtraṃ vivakṣitam. "parpādibhyaḥ" ityanena "parpādibhyaḥ ṣṭha nniti sūtraṃ vipakṣitam. "bhastrādibhyaḥ" ityanena "bhastrādibhyaḥ ṣṭha"nniti sūtraṃ vivakṣitam. kusīdasūtrādityanena "kusīdadaśaikādaśāt ṣṭhanṣṭhacau" iti sūtraṃ vivakṣitam. āvasathādityanena "āvasathātṣṭha"liti sūtraṃ vivakṣitam. kisarāderityanena "kisarādibhyaḥ ṣṭha"nniti sūtraṃ vivakṣitam. "prāgvahateṣṭhak" ityadhikāre etaiḥ sūtrairvihitāḥ ṣaṭ pratyayāḥ ṣita ityarthaḥ. nanu "kusīde"ti sūtre pratyayadvayavidhānādetatsūtraṣaṭkavihitā sapta pratyayā labhyanta iti ṣaṭ ṣita iti kathamityata āha--ṣaḍitīti. "ṣa"ḍityanena sūtrābhiprāyaṃ ṣaṭtvaṃ vivakṣitamiti bhāvaḥ. *****iti bālamanoramāyām prāgvahatīyāḥ.*****atha ṭhañadhikāraḥ. ------------
Tattvabodhinī1: āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvasathaḥ. `upasarge
vaseḥ' Sū #1323 See More
āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvasathaḥ. `upasarge
vaseḥ'ityapratyayaḥ. \r\nākarṣatparpāderbhastrādibhyaḥ
kusīdasūtrācca.kusīdasūtrāditi. `kusīdadaśaikādaśā'diti sūtropāttābhyāṃ
prakṛtibhyāmityarthaḥ. iha `nauvdyacaṣṭha'nityatreva yeṣāṃ ṣakāraḥ sāṃhitika iti
sambhāvyate teṣāmeva gaṇane ṣṭhalādeḥ ṣittvāmanārṣamiti bhramaḥ syādataḥ
śrlokavārtikakāraḥ ṣitpratyayānsarvānapi paryajīgaṇat.
samāptaḥ.\r\niti tattvabodhinyāṃ ṭhagadhikāraḥ.
Tattvabodhinī2: āvasathātṣṭhal 1323, 4.4.74 āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvas See More
āvasathātṣṭhal 1323, 4.4.74 āvasathāt. lakāraḥ svarārthaḥ. āvasantyasminnityāvasathaḥ. "upasarge vaseḥ"ityapratyayaḥ. ākarṣatparpāderbhastrādibhyaḥ kusīdasūtrācca.kusīdasūtrāditi. "kusīdadaśaikādaśā"diti sūtropāttābhyāṃ prakṛtibhyāmityarthaḥ. iha "nauvdyacaṣṭha"nityatreva yeṣāṃ ṣakāraḥ sāṃhitika iti sambhāvyate teṣāmeva gaṇane ṣṭhalādeḥ ṣittvāmanārṣamiti bhramaḥ syādataḥ śrlokavārtikakāraḥ ṣitpratyayānsarvānapi paryajīgaṇat. ṭhako'vadhiḥ samāptaḥ.iti tattvabodhinyāṃ ṭhagadhikāraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents