Kāśikāvṛttī1: nauśabdād dvyacaśca prātipadikāṭ ṭhan pratyayo hbavati tarati ityetasminarthe. ṭ See More
nauśabdād dvyacaśca prātipadikāṭ ṭhan pratyayo hbavati tarati ityetasminarthe. ṭhako
'pavādaḥ. nāvā tarati nāvikaḥ. dvyacaḥ khalvapi ghaṭikaḥ. plavikaḥ. bāhukaḥ. ṣakāraḥ
sāṃhitiko nānubandhaḥ. bāhukā strī. ākarṣāt parpāder bhastrādibhyaḥ
kusīdasūtrāc ca. āvasathāt kiśarādeḥ ṣitaḥ ṣaḍete ṭhagadhikāre. vidhivākyāpekṣaṃ ca
ṣaṭtvaṃ, pratyayās tu sapta.
Kāśikāvṛttī2: naudvyacaṣ ṭhan 4.4.7 nauśabdād dvyacaśca prātipadikāṭ ṭhan pratyayo hbavati ta See More
naudvyacaṣ ṭhan 4.4.7 nauśabdād dvyacaśca prātipadikāṭ ṭhan pratyayo hbavati tarati ityetasminarthe. ṭhako 'pavādaḥ. nāvā tarati nāvikaḥ. dvyacaḥ khalvapi ghaṭikaḥ. plavikaḥ. bāhukaḥ. ṣakāraḥ sāṃhitiko nānubandhaḥ. bāhukā strī. ākarṣāt parpāder bhastrādibhyaḥ kusīdasūtrāc ca. āvasathāt kiśarādeḥ ṣitaḥ ṣaḍete ṭhagadhikāre. vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, pratyayās tu sapta.
Nyāsa2: naudvyacaṣṭhan. , 4.4.7 iha prakaraṇe keṣucit saṃhitikaḥ ṣakāro dṛṣṭaḥ, keṣucitp See More
naudvyacaṣṭhan. , 4.4.7 iha prakaraṇe keṣucit saṃhitikaḥ ṣakāro dṛṣṭaḥ, keṣucitpratyayasyaivānubandhaḥ;tadiha ṭhagadhikāre na jñāyate-- kaḥ sāṃhitikaḥ? kaḥ pratyayānubandhaḥ? iti. ato'sandehārthaṃ parigaṇanaṃ kṛtam. tacca "ākarṣātparpādibhyaḥ" ityādinā ślokena karoti. "ākarṣāt ṣṭhal" 4.4.31, "pargādibhyaṣṭhan" 4.4.10, "bhastrādibhyaṣṭhan" 4.4.16, "kasusīdadaśaikadaśāt ṣṭhanṣṭhacau" 4.4.31, "āvasathāt ṣṭhal" 4.4.74, "kiśarādibhyaḥ ṣṭhan" 4.4.53 iti vitaḥ ṣaḍete. nanu ca "anyato ṅīṣ" 4.1.40 ityādayo'nyebhyo'pi vitaḥ santyeva. tatkimucyate ṣaḍete? ityata āha-- "ṭhagadhikāre" ityādi. ṭhakaḥ prakṛtatvāt tadadhikāre ye ṣitaḥ ta eva parigṛhranta iti darśayati.
nanvevamapi sati sapta bhavanti, kusādādi (4.4.31) sūtre ṣitpratyayadvayavidhānāt? ityatrāha-- "vidhivākyāpekṣaṃ tu ṣaṭtvam" iti. ṣitaḥ pratyayānāṃ saptatvāt. etenaiva yogāḥ ṣitaḥ prayuktāḥ. ṣitpratyayārthāḥ ṣaḍete yogā ityarthaḥ॥
Bālamanoramā1: nodvyacaṣṭhan. `ṭha'niti cchedaḥ. ṣṭutvakṛtaḥ sasya ṣakāraḥ. taratītyarthe Sū #1534 See More
nodvyacaṣṭhan. `ṭha'niti cchedaḥ. ṣṭutvakṛtaḥ sasya ṣakāraḥ. taratītyarthe
nauśabdāt dvyacaśca tṛtīyāntāṭṭhanityarthaḥ. nāvika iti. nāvā taratītyarthaḥ. ghaṭika
iti. ghaṭena taratītyarthaḥ. bāhukā strīti. ukaḥ paratvāṭṭhasya kaḥ. adantatvāṭṭāp.
Bālamanoramā2: naudvyacaṣṭhan 1534, 4.4.7 nodvyacaṣṭhan. "ṭha"niti cchedaḥ. ṣṭutvakṛt See More
naudvyacaṣṭhan 1534, 4.4.7 nodvyacaṣṭhan. "ṭha"niti cchedaḥ. ṣṭutvakṛtaḥ sasya ṣakāraḥ. taratītyarthe nauśabdāt dvyacaśca tṛtīyāntāṭṭhanityarthaḥ. nāvika iti. nāvā taratītyarthaḥ. ghaṭika iti. ghaṭena taratītyarthaḥ. bāhukā strīti. ukaḥ paratvāṭṭhasya kaḥ. adantatvāṭṭāp.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents