Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्र नियुक्तः tatra niyuktaḥ
Individual Word Components: tatra niyuktaḥ
Sūtra with anuvṛtti words: tatra niyuktaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes, in the sense of 'appointed there,' after a word in the seventh case (tatra) in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72] the seventh sUP triplet (tá-tra) to denote `appointed or employed there'(niyuktaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1


Commentaries:

Kāśikāvṛttī1: tatra iti saptamīsamarthān niyukta ityetasminnarthe ṭhak pratyayo bhavati. niyuk   See More

Kāśikāvṛttī2: tatra niyuktaḥ 4.4.69 tatra iti saptamīsamarthān niyukta ityetasminnarthehak    See More

Nyāsa2: tatra niyuktaḥ. , 4.4.69 atha "niyuktaḥ" (4.4.66) iti vatrtane punar   See More

Bālamanoramā1: tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak syādityarthaḥ. niyuktaḥ=adhikṛtaḥ. Sū #1600   See More

Bālamanoramā2: tatra niyuktaḥ 1600, 4.4.69 tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak sdity   See More

Tattvabodhinī1: ākarika iti. `khaniḥ striyāmākaraḥ syā'dityamaraḥ. Sū #1231

Tattvabodhinī2: tatra niyuktaḥ 1231, 4.4.69 ākarika iti. "khaniḥ striyāmākaraḥ syā"dit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions