Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भक्तादणन्यतरस्याम् bhaktādaṇanyatarasyām
Individual Word Components: bhaktāt aṇ anyatarasyām
Sūtra with anuvṛtti words: bhaktāt aṇ anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.66), asmai (4.4.66), dīyate (4.4.66), niyuktam (4.4.66)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((aṇ)) comes optionally after the word bhakta, in the sense of 'to whom this is to be given rightfully.' Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] áṆ is optionally (anyatarásyām) introduced [after 3.1.2 the nominal stem 1.1] bhak-tá- `food' [ending in 1.1.72 the first sUP triplet to denote `it is alloted to him rightfully 66]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.66


Commentaries:

Kāśikāvṛttī1: bhaktaśabdādaṇ pratyayo bhavati anyatrasyām tadasami dīyate niyuktam ityetasmin    See More

Kāśikāvṛttī2: bhakṭādaṇānyatarasyām 4.4.68 bhaktaśabdādaṇ pratyayo bhavati anyatrasm tadasa   See More

Nyāsa2: bhaktādaṇanyatarasyām. , 4.4.68

Bālamanoramā1: bhaktādaṇanyatarasyām. `tadasmai dīyate niyata'mityeva. Sū #1599

Bālamanoramā2: bhaktādaṇanyatarasyām 1599, 4.4.68 bhaktādaṇanyatarasyām. "tadasmai dīyate    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions