Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परश्वधाट्ठञ्च paraśvadhāṭṭhañca
Individual Word Components: paraśvadhāt ṭhañ ca
Sūtra with anuvṛtti words: paraśvadhāt ṭhañ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.51), asya (4.4.51), praharaṇam (4.4.57)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhañ)) as well as ((ṭhak)) comes in the sense' of "this is whose weapon", after the word ((paraśvadha))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] ṭhaÑ is introduced in addition to (ca) [ṭháK 1 after 3.1.2 the nominal stem 1.1] paraśvadha- `hatchet' [ending in 1.1.72 the first sUP triplet to denote `this is one's' 51 weapon 57]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.51, 4.4.57


Commentaries:

Kāśikāvṛttī1: paraśvadhaśabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak. svare viśeṣaḥ. parvadhaḥ   See More

Kāśikāvṛttī2: paraśvadhāṭ ṭhañ ca 4.4.58 paraśvadhaśabdāt ṭhañ pratyayo bhavati, cat ṭhak   See More

Nyāsa2: para�ādhāṭṭhañ ca. , 4.4.58

Bālamanoramā1: para\ufffdāādhāṭṭhañ ca. `tadasya praharaṇa'mityeva. cāṭṭhak. `parca p Sū #1587   See More

Bālamanoramā2: para�ādhāṭṭhañ ca 1587, 4.4.58 para()āādhāṭṭhañ ca. "tadasya praharaṇa&quot   See More

Tattvabodhinī1: para\ufffdādhāṭṭhañ. cāṭṭhak. `dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca para\ufffdād Sū #1225   See More

Tattvabodhinī2: para�ādhāṭṭhañ 1225, 4.4.58 para()ādhāṭṭhañ. cāṭṭhak. "dvayoḥ kuṭrasvad   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions