Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अवक्रयः avakrayaḥ
Individual Word Components: avakrayaḥ
Sūtra with anuvṛtti words: avakrayaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tasya (4.4.47)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes in the sense of 'its tax,' after a word in the sixth case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the sixth sUP triplet 47] to denote `its revenue' (ava-kray-á-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.47


Commentaries:

Kāśikāvṛttī1: tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthe ṭhak pratyayo bhavati. av   See More

Kāśikāvṛttī2: avakrayaḥ 4.4.50 tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthehak pr   See More

Nyāsa2: avakrayaḥ. , 4.4.50

Bālamanoramā1: avakrayaḥ. tasyetyanuvartate. tadāha–ṣaṣṭha\ufffdntāditi. Sū #1579

Bālamanoramā2: avakrayaḥ 1579, 4.4.50 avakrayaḥ. tasyetyanuvartate. tadāha--ṣaṣṭha()ntāditi.

Tattvabodhinī1: avakrayaḥ. avakrīyate aneneti karaṇe `erac'. Sū #1220

Tattvabodhinī2: avakrayaḥ 1220, 4.4.50 avakrayaḥ. avakrīyate aneneti karaṇe "erac".

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions