Kāśikāvṛttī1: tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthe ṭhak pratyayo bhavati. av See More
tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthe ṭhak pratyayo bhavati. avakrīṇite
'nena iti avakrayaḥ piṇḍakaḥ ucyate. śulkaśālāyāḥ avakrayaḥ aulkaśālikaḥ. ākarikaḥ.
āpaṇikaḥ. gaulmikaḥ. nanu avakrayo 'pi dharmyam eva? na etadasti. lokapīḍayā dharmatikrameṇa
apyavakrayo bhavati.
Kāśikāvṛttī2: avakrayaḥ 4.4.50 tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthe ṭhak pr See More
avakrayaḥ 4.4.50 tasya ityeva. ṣaṣṭhīsamarthātavakraya ityetasminnarthe ṭhak pratyayo bhavati. avakrīṇite 'nena iti avakrayaḥ piṇḍakaḥ ucyate. śulkaśālāyāḥ avakrayaḥ aulkaśālikaḥ. ākarikaḥ. āpaṇikaḥ. gaulmikaḥ. nanu avakrayo 'pi dharmyam eva? na etadasti. lokapīḍayā dharmatikrameṇa apyavakrayo bhavati.
Nyāsa2: avakrayaḥ. , 4.4.50
Bālamanoramā1: avakrayaḥ. tasyetyanuvartate. tadāha–ṣaṣṭha\ufffdntāditi. Sū #1579
Bālamanoramā2: avakrayaḥ 1579, 4.4.50 avakrayaḥ. tasyetyanuvartate. tadāha--ṣaṣṭha()ntāditi.
Tattvabodhinī1: avakrayaḥ. avakrīyate aneneti karaṇe `erac'. Sū #1220
Tattvabodhinī2: avakrayaḥ 1220, 4.4.50 avakrayaḥ. avakrīyate aneneti karaṇe "erac".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents