Kāśikāvṛttī1: tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthe ṭhak pratyayo bhavati. dharm See More
tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthe ṭhak pratyayo bhavati. dharmyaṃ
nyāyyam. ācārayuktam ityarthaḥ. śulkaśālāyāḥ dharmyaṃ śaulkaśālikam. ākarikam.
āpaṇikam. gaulmikam.
Kāśikāvṛttī2: tasya dharmyam 4.4.47 tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthe ṭhak See More
tasya dharmyam 4.4.47 tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthe ṭhak pratyayo bhavati. dharmyaṃ nyāyyam. ācārayuktam ityarthaḥ. śulkaśālāyāḥ dharmyaṃ śaulkaśālikam. ākarikam. āpaṇikam. gaulmikam.
Nyāsa2: tasya dhamryam. , 4.4.47
Bālamanoramā1: tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ yogyamityarthaḥ.
dhamryamity Sū #1576 See More
tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ yogyamityarthaḥ.
dhamryamityarthe ṣaṣṭha\ufffdntāṭṭhagityarthaḥ.
Bālamanoramā2: tasya dhamryam 1576, 4.4.47 tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ y See More
tasya dhamryam 1576, 4.4.47 tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ yogyamityarthaḥ. dhamryamityarthe ṣaṣṭha()ntāṭṭhagityarthaḥ.
Tattvabodhinī1: dhamryamiti. dharmādanapetaṃ dhamryam. `dharmapathyarthanyāyādanapete'iti Sū #1219
Tattvabodhinī2: tasya dhamryam 1219, 4.4.47 dhamryamiti. dharmādanapetaṃ dhamryam. "dharmap See More
tasya dhamryam 1219, 4.4.47 dhamryamiti. dharmādanapetaṃ dhamryam. "dharmapathyarthanyāyādanapete"iti yat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents