Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्य धर्म्यम् tasya dharmyam
Individual Word Components: tasya dharmyam
Sūtra with anuvṛtti words: tasya dharmyam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes after a word in the sixth case in construction, in the sense of 'its usage'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72] the sixth sUP triplet (tá-sya) to denote `one's proper duty or obligation' (dharm-yà-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1


Commentaries:

Kāśikāvṛttī1: tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthe ṭhak pratyayo bhavati. dharm   See More

Kāśikāvṛttī2: tasya dharmyam 4.4.47 tasya iti ṣaṣṭhīsamarthād dharmyam ityetasminnarthehak    See More

Nyāsa2: tasya dhamryam. , 4.4.47

Bālamanoramā1: tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ yogyamityarthaḥ. dhamryamity Sū #1576   See More

Bālamanoramā2: tasya dhamryam 1576, 4.4.47 tasya dhamryam. dharmadanapetaṃ dhamryam, ācarituṃ y   See More

Tattvabodhinī1: dhamryamiti. dharmādanapetaṃ dhamryam. `dharmapathyarthanyāyādanapete'iti Sū #1219

Tattvabodhinī2: tasya dhamryam 1219, 4.4.47 dhamryamiti. dharmādanapetaṃ dhamryam. "dharmap   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions