Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: संज्ञायां ललाटकुक्कुट्यौ पश्यति saṃjñāyāṃ lalāṭakukkuṭyau paśyati
Individual Word Components: saṃjñāyām lalāṭakuk‍kuṭyau paśyati (kriyāpadam)
Sūtra with anuvṛtti words: saṃjñāyām lalāṭakuk‍kuṭyau paśyati (kriyāpadam) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.28)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes in the sense of 'who sees that' after the words 'lala{t}a' and 'kukku{t}û', in second case in construction, the whole word being a Name. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 the nominal stems 1.1] lalāṭa- `forehead' and kukkuṭī `hen' [ending in 1.1.72 the second sUP triplet 28] to denote `sees it' (paśy-a-ti) when deriving a proper name (saṁjñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.28


Commentaries:

Kāśikāvṛttī1: lalāṭakukkuṭīśabdābhyāṃ taditi dvitīyāsamarthābhyāṃ paśyati ityetasminnartheha   See More

Kāśikāvṛttī2: saṃjñāyāṃ lalāṭakukkuṭyau paśyati 4.4.46 lalāṭakukkuṭīśabdābhyāṃ taditi dvi   See More

Nyāsa2: saṃjñāyāṃ lalāṭakakkuṭyau paśyati. , 4.4.46 "abhidheyaniyamārthaḥ" iti   See More

Bālamanoramā1: saṃjñāyām. lalālakukkuṭīśabdābhyāṃ phaśyatītyarthe ṭhak syātsaṃjñāyāmityarthaḥ. Sū #1575   See More

Bālamanoramā2: saṃjñāyālalāṭakukkuṭyau paśyati 1575, 4.4.46 saṃjñāyām. lalālakukkuṭīśabbh   See More

Tattvabodhinī1: saṃjñāyām. lalāṭakukkuṭīśabdābhyāṃ dvitīyā. tābhyāṃ paśyatītyarthe ṭhaksyāt. sa Sū #1218   See More

Tattvabodhinī2: saṃjñāyāṃ lalāṭakukkuṭyau paśyati 1218, 4.4.46 saṃjñāyām. lalāṭakukkuṭīśabbh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions