Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सेनाया वा senāyā vā
Individual Word Components: senāyāḥ vā
Sūtra with anuvṛtti words: senāyāḥ vā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.28), sam (4.4.43), ava (4.4.43), eti (4.4.43), ṇyaḥ (4.4.44)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṇya)) comes optionally in the sense of 'who assembles there,' after the word senâ. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 Ṇyá 44] is optionally (vā) introduced [after the nominal stem 1.1] sénā `army' [ending in 1.1.72 the second sUP triplet 28 to denote `frequents it' 43]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.28, 4.4.43, 4.4.44


Commentaries:

Kāśikāvṛttī1: senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityetasminnarthe. ṭhako    See More

Kāśikāvṛttī2: senāyā vā 4.4.45 senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityeta   See More

Nyāsa2: senāyā vā. , 4.4.45

Bālamanoramā1: senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam. dvitīyāntātsenāśabdātsamavaitītyarthe Sū #1574   See More

Bālamanoramā2: senāyā vā 1574, 4.4.45 senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam. dvitīntātse   See More

Tattvabodhinī1: sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu `senāyāṃ samavetā ye sainyāste Sū #1217   See More

Tattvabodhinī2: senāyā vā 1217, 4.4.45 sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu "se   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions