Kāśikāvṛttī1: senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityetasminnarthe. ṭhako
See More
senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityetasminnarthe. ṭhako
'pavādaḥ. pakṣe so 'pi bhavati. senāṃ samavaiti sainyaḥ, sainikaḥ.
Kāśikāvṛttī2: senāyā vā 4.4.45 senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityeta See More
senāyā vā 4.4.45 senāśabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ityetasminnarthe. ṭhako 'pavādaḥ. pakṣe so 'pi bhavati. senāṃ samavaiti sainyaḥ, sainikaḥ.
Nyāsa2: senāyā vā. , 4.4.45
Bālamanoramā1: senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam.
dvitīyāntātsenāśabdātsamavaitītyarthe Sū #1574 See More
senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam.
dvitīyāntātsenāśabdātsamavaitītyarthe ṇyo vā syādityarthaḥ. sainyāḥ sainikā
iti. senāṃ melayantītyarthaḥ.
Bālamanoramā2: senāyā vā 1574, 4.4.45 senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam. dvitīyāntātsenā See More
senāyā vā 1574, 4.4.45 senāyā vā. ṇyaḥ syāditi. śeṣapūraṇamidam. dvitīyāntātsenāśabdātsamavaitītyarthe ṇyo vā syādityarthaḥ. sainyāḥ sainikā iti. senāṃ melayantītyarthaḥ.
Tattvabodhinī1: sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu `senāyāṃ samavetā ye
sainyāste Sū #1217 See More
sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu `senāyāṃ samavetā ye
sainyāste sainikāśca te'iti nighaṇṭuṣūktaṃ tatphalitārthakathanaparaṃ bodhyam.
Tattvabodhinī2: senāyā vā 1217, 4.4.45 sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu "se See More
senāyā vā 1217, 4.4.45 sainyāḥ sainikā iti. dvitīyāntāṇṇyaṭhakau. yattu "senāyāṃ samavetā ye sainyāste sainikāśca te"iti nighaṇṭuṣūktaṃ tatphalitārthakathanaparaṃ bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents