Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धर्मं चरति dharmaṃ carati
Individual Word Components: dharmam carati (kriyāpadam)
Sūtra with anuvṛtti words: dharmam carati (kriyāpadam) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.28)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ṭhak)) comes after the word 'dharma', being in the second case in construction, in the sense of 'who practices that'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 the nominal stem 1.1] dhárma- `law' [ending in 1.1.72 the second sUP triplet 28] to denote `observes or practises it' (cár-a-ti). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.28


Commentaries:

Kāśikāvṛttī1: dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnarthe ṭhak pratyayo bhava   See More

Kāśikāvṛttī2: dharmaṃ carati 4.4.41 dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnar   See More

Nyāsa2: dharmañcarati. , 4.4.41 "caratirāsevāyām" iti. āsevā = paunaḥpunyam. &   See More

Laghusiddhāntakaumudī1: dhārmikaḥ (adharmācceti vaktavyam). ādharmikaḥ.. Sū #1128

Laghusiddhāntakaumudī2: dharmaṃ carati 1128, 4.4.41 dhārmikaḥ (adharmācceti vaktavyam). ādharmikaḥ

Bālamanoramā1: dharmaṃ carati. caratītyarthe dvitīyāntāddharmaśabdāṭṭhagityarthaḥ. \r\nadhar Sū #1570   See More

Bālamanoramā2: dharmaṃ carati 1570, 4.4.41 dharmaṃ carati. caratītyarthe dvitīyāntāddharmab   See More

Tattvabodhinī1: dharma carati. caratirihā''sevāyāṃ, na tvanuṣṭhānamātre. tena daivavaśāddharme Sū #1214   See More

Tattvabodhinī2: dharma carati 1214, 4.4.41 dharma carati. caratirihā'‌'sevāyāṃ, na tvanuṣṭna   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions