Kāśikāvṛttī1: dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnarthe ṭhak pratyayo bhava See More
dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnarthe ṭhak pratyayo bhavati.
caratirāsebāyāṃ nānuṣṭhānamātre. dharmaṃ carati dhārmikaḥ. adharmāc ca iti vaktavyam.
ādharmikaḥ.
Kāśikāvṛttī2: dharmaṃ carati 4.4.41 dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnar See More
dharmaṃ carati 4.4.41 dharmaśabdāt taditi dvitīyāsamarthāc carati ityetasminnarthe ṭhak pratyayo bhavati. caratirāsebāyāṃ nānuṣṭhānamātre. dharmaṃ carati dhārmikaḥ. adharmāc ca iti vaktavyam. ādharmikaḥ.
Nyāsa2: dharmañcarati. , 4.4.41 "caratirāsevāyām" iti. āsevā = paunaḥpunyam.
& See More
dharmañcarati. , 4.4.41 "caratirāsevāyām" iti. āsevā = paunaḥpunyam.
"adharmācca vaktavyam" iti. adharmaśabdāccaratītyetasminnarthe ṭhagbhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- pūrvasūtrādiha cakāra'nuvatrtate, sa cānuktasamuccayārtho veditavyaḥ, tenādharmādapi bhaviṣyati॥
Laghusiddhāntakaumudī1: dhārmikaḥ (adharmācceti vaktavyam). ādharmikaḥ.. Sū #1128
Laghusiddhāntakaumudī2: dharmaṃ carati 1128, 4.4.41 dhārmikaḥ (adharmācceti vaktavyam). ādharmikaḥ॥
Bālamanoramā1: dharmaṃ carati. caratītyarthe dvitīyāntāddharmaśabdāṭṭhagityarthaḥ.
\r\nadharmā Sū #1570 See More
dharmaṃ carati. caratītyarthe dvitīyāntāddharmaśabdāṭṭhagityarthaḥ.
\r\nadharmāccetīti. `grahaṇavatā prātipadikena tadantavidhirnāstī'ti
tadantā'grahaṇādaprāpte ārambhaḥ.
Bālamanoramā2: dharmaṃ carati 1570, 4.4.41 dharmaṃ carati. caratītyarthe dvitīyāntāddharmaśabdā See More
dharmaṃ carati 1570, 4.4.41 dharmaṃ carati. caratītyarthe dvitīyāntāddharmaśabdāṭṭhagityarthaḥ. adharmāccetīti. "grahaṇavatā prātipadikena tadantavidhirnāstī"ti tadantā'grahaṇādaprāpte ārambhaḥ.
Tattvabodhinī1: dharma carati. caratirihā''sevāyāṃ, na tvanuṣṭhānamātre. tena daivavaśāddharme
Sū #1214 See More
dharma carati. caratirihā''sevāyāṃ, na tvanuṣṭhānamātre. tena daivavaśāddharme
pravṛtto durvṛtto dhārmika iti nocyate. āsevā hi svārasiki pravṛttiḥ. evaṃ
daivavaśādadharme pravṛtto yaḥ sadvṛttaḥ sa ādharmika iti nocyate.
Tattvabodhinī2: dharma carati 1214, 4.4.41 dharma carati. caratirihā''sevāyāṃ, na tvanuṣṭhānamā See More
dharma carati 1214, 4.4.41 dharma carati. caratirihā''sevāyāṃ, na tvanuṣṭhānamātre. tena daivavaśāddharme pravṛtto durvṛtto dhārmika iti nocyate. āsevā hi svārasiki pravṛttiḥ. evaṃ daivavaśādadharme pravṛtto yaḥ sadvṛttaḥ sa ādharmika iti nocyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents