Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रयच्छति गर्ह्यम् prayacchati garhyam
Individual Word Components: prayacchati (kriyāpadam) garhyam
Sūtra with anuvṛtti words: prayacchati (kriyāpadam) garhyam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.28)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭhak)) comes after a word in the second case in constrution, when the sense is 'he gives', the motive being mean. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1 ṭháK 1 is introduced after 3.1.2 a nominal stem 1.1 ending in 1.1.72 the second sUP triplet 28] to denote `gives what is blameworthy' (prá-yacch-a-ti garhyà-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.28


Commentaries:

Kāśikāvṛttī1: tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe ṭhak pratyayo bhavati, yat    See More

Kāśikāvṛttī2: prayacchati garhyam 4.4.30 tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe   See More

Nyāsa2: pyacchati gahrram. , 4.4.30 "dviguṇam" iti. tādathryāt tācchabdyaṃ dar   See More

Bālamanoramā1: prayacchati gahrram. taditi dvitīyāntamanuvartate. garhraṃ prayacchatītyarthe d Sū #1559   See More

Bālamanoramā2: prayacchati gahrram 1559, 4.4.30 prayacchati gahrram. taditi dvitīyāntamanuvarta   See More

Tattvabodhinī1: prayacchati. dvitīyāntātpracchatītyarthe ṭhaksyādyatprayacchati garhraṃ cettat. Sū #1206   See More

Tattvabodhinī2: prayacchati gahrram 1206, 4.4.30 prayacchati. dvitīyāntātpracchatītyarthe ṭhaksy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions